SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ | तेनैनीति यस्तै जसो योगी ब्रह्म विन्दु ण्य च भवति का सौने नो नरमार्गेशौ निगच्छतो निब्रह्मवित्त्व पुण्यकृत्व गोरेक पुरुष संबंध की र्तनान् ज्ञानकर्मणोः समुचयो वसीयत इत्यर्थः सत्यन पोत्राचर्याणां च सम्यग्ज्ञानेन समुच्चयो पिक्कचित्प्रतिपाद्यनइत्याह ॥ सत्येनेति पराशर दक्ष स्मृतिपर्यालोचन‍ वावसीयतइत्याह स्मृतिश्योति एवं निन्दावचनानां केवलक | यामुपया दिनं हेतुमुपसंहरति तेनेति स्थादेतत् ज्ञानमेव साक्षान्यो हा साधनं कर्माणिनु पापलट तथाचखुतिस्ने नै तिब्रह्मविन्युरण्यकृनैजसश्वमन्येन लभ्यस्तसाद्येयप्रान्मासम्प ज्ञानेन ब्रह्मचर्येण नित्यमिति स्पष्टमेव समुच्चयंप्रतिपादयतिस्मृतिरपिन यो विद्याच विप्रस्य निःश्रेयसकरंपरं नयसाकलम महति विद्ययामनमथुनेन प्राशितज्ञानंच युनम एवंनपश्च विद्याद्यसंयुक्तं भवनं महदित्यादिका नेनचवाचनिकस यानुसारेणा कर्म निन्दा मविषयतैवेति निश्चीयते नचमासस्य साक्षा ज्ञानसाधन कर्माशिनुपापापा करा हा नाना व्यवस्था कर्मणैवहि संसिद्धिमास्थि नाजनकाट्य या देतुला नवयंजीवा इनिवन्यापर्येणापिन साधनपरत्वोपपत्तेरिनियुक्तम् साक्षा मोक्षसाधन चैन प्रास्य कर्मणाः साधनसाधने व ग्रहणे प्राप्ता न्वय वाघप्रसंगान् ॥ गावा वियना किरणहू सापेक्षनया दुर्बलत्वाचे निभावः॥ ानसान पायमपनुदनी निश्शुनेः नाराचमोक्षसाधनमनः साक्षाद भावपराणि निन्दावचनानि समुज्यवचनानि तुसाधनतया पापा समुचय पण इन्सुव्यवस्थेनिनचाह नवमीहास्येति ननुकर्मयौन हि संसिद्धिमित्यादीनि कर्मणामपिसा | ज्ञान्मोक्षसाधननां दर्शयन्ननिनचाहू कर्मवति यथाहि साक्षात जीवनसाधनादनादिसाधने लांगलादाला गलेन वयंजी वामहर तिजीवनसाधन वव्यपदेशान इदित्यर्थः नचयुक्तमित्युक्रं न च हेतुमाह सासा दितिवचनेन ज्ञावसा सा साधन त्वं प्राप्तनस्यवाधोऽयुक्तः य गतः प्रातहि वाभ्यनेनशोखनः पातं त्वं हिमांप्रदायिकम् इतरथा षोडशिग्रहणादाव कल्पानवकाशप्रसंगात् निषेधस्पनिषेध्य
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy