SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ সি||পলাশঃশ্বায়িত্বলাবলি বিকালনিযিলীখ্যাথলি খালিষখলনসামাযথ: ম स.न.मानस्बेनिनबाह नान्यूपन्याइनियदिदज्ञानव्यनिरिसमलनिवारकवचनस्थन देकदेशेकेवलकर्मविषयेव्यवस्थापननायवाधा अपितसंकोचः श्रुनार्थसर्वथापरित्यागाभावादित्यर्थः अत्रयदानन्दवोधाचार्यरुतं नंदनूघदूषयनि नचव्यायमित्यादिना अन्ना यवाहतमाहनमेनमित्यादिना अत्रहिवेदानुवचनोएलक्षिनब्रह्मचर्याश्रमकर्मणां यतदानोपलशिनगार्हथ्याश्रमकर्ममा नपउपलसिन) वानप्रस्थाश्रमकर्मांच विविदिवसी निवेदनेच्छायावेदनेवाविनियोगःप्रनीयनेतत्रापिवेदनतितत्वम् इच्छायाविषयसौंदर्यज्ञान :হ্মন্যাবিন্ধেলখবিলাপ্যাব্ৰিসাদাস্বাৰীখনঃ লম্বা वात्रयुक्तानमेनबेदानुबचनेनबाह्यराविविदिषन्तियतेनदानधर्मान्मुखंचज्ञानंचज्ञानान्योसोधिगम्यने योगिनः कर्म कुर्वनिसंगंन्यतात्मशुये कवायेकर्मभिःपकेननोज्ञानप्रवर्ननस्यादिश्रुतिस्मनिवाःकर्ममोक्षसाधनसा धनवनविनियोदिति ज्ञानस्यैवकैवल्यसाधनले ननोभूगएखननमोयाविद्यापारनाइ निकेवलविद्यानिंदानुपपनेन चसमुच्चयपशेनान्यःपच्या विधनेनकर्मणानास्यवनःकृजेनेनिकर्मनिषेधानुपपनिलड्चनानांबड्यागवत्मासान्ममता धाननयासाधनतानिषेधपरवान अभ्युपगम्य ने हिव्यवधानेनकर्मरगा मोक्षसाधनवव्यवधानत्वचकरगीपकारान नाधीनावानथाधर्मान्जानमिनिचान्मनोऽनकरणसमुहूयेकर्मकर्वेनीनिचकर्मभिःकवायेपचाइनिचज्ञानमनत्यादकाच्च । निचिनशुयादिद्वारेविनियोगाच्छालेवव्यवस्थायादर्शिनब्यान्मामान्यदाधरावयुकाइतिभावानुवाचमिन्युनत्र हनुमाहज्ञान सेवेनियदि हि केवलविद्यैवविधिल्सिनाननम्ननिदानोपपद्येनेत्यर्थःपूर्वकर्मनिषेधवचनानी केवलकर्मविषयनयागनिरुकोसंप्रनिगन्यानरमायाह नसमुच्चयेनि ननुयदिनसमुच्चयनयभ्युपंगनहानिरिनिनत्राह अभ्युपगम्पन निनन्द स्माभिरपिसाधनसाधनएन व्यवधानमेवागीकियनेन किमधिकमाचरितमायुष्मनेनिन त्राहव्यवधानवचेनि प्रयानादिवट्यामंगचिननुमोशरणादिवदिय
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy