SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ चतुर्थपदसशंकादर्शयनि ननुनापीनि नत्र किशब्दः करोइन्दियंतसहकारीत्यभिधीयने किंवागुडनिझिकयेद्रियस्पै। वकरगावशब्दः सहकारीत्यभिधिन्सिनं आधेमकृनेयस्पेवेन्द्रिय सहायमिन्योह अत्रापनि नथाच शब्दस्यकरणाचनव्या| हनमिनिभावःहिनीयशंकने नननःनि नदेनद विनिगमनेनड्पयनिनशब्दएवेति विनिगमनायाशब्दस्वकारणमि। निनिर्णयत्यर्थः हेदर्शयनिक्वचिदिनि लोचनविरहियाःमलोचन पापिगालगंधकारनिरुदुनया अव्यातलोचनस्यश ब्दादेवापरोक्षज्ञानदर्शनमेवनियामकमित्यर्थः उपलक्षेचैनपनियापाराभावस्थापिभवरवंदशमस्त्वमसीत्यादौप्रह ললনার্থবিলিযুবলীলিলি মালিলিহাৰ্যাৰীসসি নিলুলমলিখাৰৰ বিলালদিনিবন্ধ থাকা ফি হিযা বলি वैपरीत्यमेनकुनोनयान्व यम्पनिरकयोस्तुभयत्राविशिवान नथापिविनिगमनायाको हेतुरिनिचेन कृषिहहा लनमेनमसिक्वचिचलोचनविरहिशोपियाकाशमोस्मीन्यपरोक्षममिनिदर्शनमेवेनिवदामःभववेचनथापित স্বাহাইঞ্জালালৰল৷'বিনাবিলালন সাথলখানিস্বী नाधिनमजो विषयमादिनिवेन्मेवम नरेन्यादिश्चतकापिमनमानदयोगनः॥ oran निनुनयुक्रनिविरेशादिनिशंकनेमवलेवमिनि शादिशब्देनदहामनीषयामनमामिलामाश्यानेजम्ययानुडोयादिशुनयोगडानेननु यमजसानमनुनइत्यादिधुमनसापुरुषोपहानमनुनेनथानाचोमनसासहामाय्ययनोनिवर्नमनिमनोगम्यत्वमयिनिविइंतकथमन राजकरणामिनियोहयनानसेनिभानधिज्ञनमनःशसंकलमनः सिद्दानी पविहरनिवामिनिनाडासविजिनाविन्यादिशुनेलावदुपदेशमा बादपरोक्षज्ञानजन्याक्सोयनेनचैना-श्रुनयोमनः मनिसहायतामुपदेशस्यदर्शयनिन करयानामिलियुमनसःक्वचिदपिसाक्षात्करहेन। গল্পকবিগান
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy