SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ २ । चिम नवभेदेण्याचाराधेयभावादुपपद्यततिवचनीयंकुंडंदधीन्यपिप्रसंगान अभेददर्शनमाहनापिघटोघटनीनिएवंमेदेभेदेण्यन टी-न- पद्यमानसामानाधिकरण्यसकार्यकारागुरागुगिजानिव्यक्तिस्थलेषसजावंदर्शयस्तदपपादकभेदाभेदमानयति दृश्यतेचे १६नि उपरनाराचैनहिशिक्षस्वरूपांशांशिस्थलयोरपिअत्रकिंकार्यकारणाभावमात्रभेदाभेदंगमकमुपासनोपादेयभावोवानांद्यः सलिलादेः कलशस्यनेन्प्रसंगान नयान्वूवाव्यर्थविशेषगावानुनहितीयः अत्यंनभेदेपिनसंभवाहितिदूषयनिसिहानीभेदेपोनि | श्लोकेनयन्यनभेदेय्ययुतमिहत्वमादायोपादानोपादेपभावसभवान उपादानावस्यचेदनिरूपत्वाचत्र हेर्नःसमवायायसंगनेरिनिया नापिघटोघटनि दृश्यतेवमहरःशुलपटगौशावलेयइनिसमानाधिकरण्यंतनोभेदाभेदसिद्धिरिति चेत्रभेदेय्ययुनसिहत्वादपादानवसंभवाननस्सापिडर्निस्सावासमवायायसंगतः अंतरेगापिभेदाभेदो जन्यजनकयोरयुतसिइंतयैवोपादानोपादेयतोयुपनेर्भेदाभेदवादिनाप्ययनसिहनायास्तत्रियामकान्वेना वश्याभ्युपेयवान नहियत्रैवकार्यकारणभावस्लत्रैवभेदाभेदाविनिशकंकल्पयितुंअनावश्याभ्युयो वैवायनसिद्धिरिति ननस्वार्थापनेरन्यथा सिद्धिः॥ त् ॥ दिशब्दनवक्ष्यमाणविकल्पदूषणानिसंगाने समवायित्वेसनिकारणत्वमित्यादिप्रकारहिनन नच्चनसंभवनिसमवायायसगतेरिनिनोकार्थःविचरणोति अन्तरेणापीत्यादिनाअयनसिहावेपिजातिव्ययायादानोपादेयभावन्यन उक्तजन्यजनक योरितिनन्चयुत सिहिरेवास्माकमसिहासमवायानंगीकारावस्पेरणनिरूपत्वाचेतिनबाहेभेदाभेदेनिनिरूपत्वादिनिनावदान्या नविस्मृत्पामिहिनं किंवोभवन्मतेसुनिरूपंसमवायस्यद्यपिनांगीनियनेनथापिभेदाभेदनियामकनयायुनसिदिशश्रयणीयाइनरथा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy