SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ननु कार्यकार विश् वनियाम कोस्तु किम्यून सिनिनत्राह नहि यचैवेति नित्ययो रय्या मान्यवयोर्भेदाभेदांगी कारा दिति भावः नन्द युत सिद्धत्वसिद्यर्थमेवमेदाभेदोस्त नत्राहुनचे निभाई रिनिजानिव्य कि कार्यकार सा गुसागु शिविशिष्टस्वरूपांशी शिरूप पंचसुस्थ ले खुहिने मेदाभेदागीक्रिय नेनस वेत्रिन चैने या मन्यनम विमा का शान्मनोरथ चाचुन सिद्दिरस्ति निन्यत्वेन सर्व गनत्वेन च पृथगाश्रया || श्रिनेन पृथे गानिमन्ला राहिविधयुनरि देरभावा दिन्यर्थः नश्या पितुर्निरूपत्च्चा दित्येन हिणोति उपादाने निनिमित्तकार खासमवायिनोर्व्यवजेता शेर कमाधारत्वं जात्यपेक्षयाप्प लिनचनी प्रत्युपादानत्वमित्यन उक्त कार्याधारत्व मिनिजन्ये स्यापीदमेव प्रयोजनं निघटे नायुन सिद्धत्वं घटा दे रेष्प तिन चनदुपादानमित्यत उजन कन्च मिति कुला नचा रेणाभेदाभेदावन सिद्धिरेवन सिडानीति वाच्यम्यन्येन भिन्न योरप्यात्मा काशयोर्भा है रपीट न्नान् उपादा नोपादेयभावानिरूपणाञ्चनकिंसमवायि त्वेश निकारणत्वं १३ न कार्याधारत्वे श्नन्येनायुन सिद्दत्वेस निजन कलंबाई व्यवविशेषिनंवा आहोसि कार्या का रेापरिशानत्वं ५ अथवा कार्यविभ्रमाधिष्ठानाचे ६ नाद्यः समवाय स्था नंगीकरणान्निराकृत वाचन द्वितीयः कुंडवदश्योरा धाराधेयभावेपितददर्शनात स्वजन्याधारत्वंनदितिचेन्न स्वजन्यद्यद्यद्याधारे कुलालतादावतिव्याहले राधारा निरुक्तेश्वन नाव दिनिप्रन्यय विषय त्वनेत्रे निप्रत्ययाच्या शिः।। (लादिनिमैज न्यग्रहणम् ज्ञाने छादीनामपिपरस्परमिद मस्ती तिन व द्वेदाय विशेषां क्षिप निद्रव्य वेनि सांख्य मनावलंवनेन पंचमः का लक्षणो विश्वेमः नदधियान त्वं चे निवेदीनि मनावलंच नेन सः पक्षः समवाय स्पे नियः खलु कार्यकारणायोर्भेदाभेदवादी भाह से नसमवायो नांगो क्रियतेऽनस्तद्विशेषिते लक्ष यांनवासिद्धमित्यर्थः नैयायिकं प्रत्याह निराकृतत्वादिति कार्याधारत्वमुपादानत्वमि न्य निव्याप कंव दर कार्य मन्या धारेपि कुंडेन दुपादानत्वा दर्शना दिया हकुंड वदस्यो नितिन जुन का पोधारमा जेल हायां किंनु स्वकार्य मन्याधारत्वेन व दाणा कुंडकार्यत्वमित्यभिप्रेत्याशंकने स्वजन्येति तथाप्यनिव्याशिः धृनोदकुंभ भिकारस्य स्वजन्य कुंभाधारत्वेपि कभोपादान लाभावादिहनन्स घटेति॥॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy