SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ अनापिनेनोक्तमकायर्याचस्योपाधेशिनिदूषयनि नचाकार्यतमिनिपरचापरवखंडनेनवपरमाणुपरपजनक संयोगाययोदिगिया दीनिनन्मुखेनशिवादिन्यमितानिदिम्लेशानिरखंडिनान्येवएवंकालखंडनमकवावेनादिकरवंडिताकालखंडनस्यनुकासारखंड नौश्योगमाद नदेवमिनित्राथकिमिनिएथिव्यादीनिनखंडितानिन वंडिनावानलथाहिगंधवानीपथिवीत्यादीनिगुहागयानि लक्षाराणानिनानिगुणवद्रव्यमिनिवृदव्याशाखंडितप्रायारिस्थितीचा दिजानिखेड्नेननयमाणदूषणेनचंगधसमानाधिकर। पराव्यवायान्तरजानिमनीएथिनीस्नेहसमानाधिकरणद्रव्यारावान्तरेजानिमदकमिन्यादीनिजानिपुरस्कारेशाशिवादित्य मियममुनिभिरुक्षिनान्यपिनिरस्नो निशब्द स्यचविभुन्तानन्यानसाधनान नदधिकरणलयाकाशा निरूक्तिः सुखादीनांचसा नचा कार्याचमुपाधि वेदानवादिभिकाशस्यापिकार्यलागीकागननदेवालानिकपणाननकानःपूर्वापीमाव कार्यका.. ব্যাখাঃশফিথ্যাথেম্যাফিক্তিস্বীনিলাঘাবলম্বা বম্বিীন্ত্রেী पासनग्लादसिदश्योपादेयान्दान एक-सुगनिन्दाखिइन्तविरोधादेवनदनुपांपने लुनाई भिन्नाभिन्नयो का कारणभावनगाभेदेभेदेनदेनमानेदशिनाचान सामानाधिकरण्यानुययनाहिमवनियटापटइनिसामानाधिक शिवछत्रपसमागणवान्सुखादिग्राहकमिद्रियमननिमनोलणासि हि ज्ञानरूपावसमर्थनानुनादीना मंतःकरणागुणान्या লাঞ্জনীয়ালিজিবিলিভিবানিগ্রাষ্টি স্কুলব্যাবস অনুলিশি भित्रयोरपिकलशकुलालयो कार्यकारणभावोलोपनाउनोपादागिनवान्यनभित्रयोरपिसमवायवशाखपादानापादेयभावनिया यसमवायभावोत्यनभेदेकि मिनिमटयोरेखनमायादयनिनाश्वमहिषयोरित्रनिरुपरावान खभाववादिनिदेन प्रयोगा। मलेगीयमन्ययानपपनिनिनिवेदन्यथैवोपपनेः अन्यनामेदपोपिविरुधर्माध्यासादसंभबमोहननि उमयानुपतिमा चिन्सुभदाभेदवारीशंकनेतुमहानिइनश्वभेदाभेदः कार्यकारराव नामित्याहिंसामानाधिकरपेनिनवायनमेदेपिकिमिनिसामानाधिकरापान Lybh
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy