SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ अयपादिप्रत्ययविषयाऽसंकरायविभिन्नादिशः कल्प्परमनाहदिशामितिक्तलीलावतीकारेगानं अनेकालेपितत्रियो। नायकः कानःसयोगोयनापकादिकमचनवेनिविरोधः मान्मनासामन्ययान्मववरविरोधादिनिनत्रकालसंग्रहोपाधिःपा. कलादेवनिरस्तोरिक्सयहोपाधिनपिपुरानिराकरोनियत्राभ्युपगम्यायपाधिमेबंसंग्रहेनिममल्लिगाहनचामनियहिहि ila वोदिप्रत्ययवेलायन दिग्सेदकल्पनेनहितारनदत्वादिरूपेशव्दलिंगानामपिभिन्नत्यागगनमपिकि विभिन्न स्वीक्रियतेशरसने र || हिनत्राप्युपाधिपुरोधानेननेवाल्वव्याकोपपरिहारइत्याहशदलिंगानामपति गुडजिहिकायामेव विश्वसना भकंमन्याहनपत्तथैल विनिभायनशनयादीयंनथाकाललिंगाविशेषादेकत्वंसिहदिग्लिंगाविशेषादजसकन्वेपोनिचनवनत्रभाष्यमाहरणीयमसनका হিমসীবাঞ্ছিালাখাৰণহিফিজিলানী: জালিয়ানা। पिभिन्नमयानकानाकाशस्याययानंत्याप्रसंगान त्राकाशवेनसंग्रहसनजापितुल्यावादनवनथैवास्तुकोदोबइनिवाया माकाशकालदिशामेकैवान्नादपरजायभावेयारिभाषिक्नाला सज्ञाकारीकालोदिगिनिभाव्यविरोधानसेरशिस्तरिय शिवरपरिभ्रमन्मानंदमलमयमसंयोगाद्युपायुपधानेनेनेवपूदिपज्यपानामन्यथासिहयानगोयाशिलपविता আখিআইনশৃঙ্খলিলনননিবিহালি ইলিখছিী উদঘীন: রিকিমিক্সি निशिकन्दपिदिशेःपरमार्थनिःशुनिस्मनिलोकसंध्यवहारार्थ मेहंप्रदक्षिणामावमानस्य भगवनःसविसंयोगारलेषासंयोग होनालोकपालपटिगृहीनदिकपदेशानामन्चःमाच्यादिभेदेनशविधाज्ञा कमाइनिभाव्यानिशोमाधयामागचनमबाग वनप्रयागंचनमुदगंचन मिनिमेवपेसायासंनिचवारजपाधयान थाननगलान्चारनियानक्षलोकाघरपाभिमुख्यपृथियादेNE थिव्याधपक्ष्माभिमुखनक्षत्रलोकारेदिनिहाउपाधीनदेनदेशभिर्दिशोदेशावनखभावनइनियभिमननहिनेतोपाधिभिःपूर्वापरोदि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy