SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ किंचौपाधिकवेयनेबांप्रत्ययानांकिंदिऊमात्रंविषयाः उपाधिमात्रंवाउपहिनदिवानाद्योविचित्रवान नोनर दिवयानन्। नायेदूषणामाह उपहिनेनिपरसराश्रयेवियोनिपूर्वापनि अयमर्थःनत्रकिंपूर्वापरादिबुद्धयस्वर्दिसलिंगमेन्यदाद्वितीय यवस्था निमय मेनुज्ञायुमोननयानासालिंगावनवापिनरूपादिबहिभिरिवरगनाभिदिशामेनुमाननथासनिदि विषयवाभावमा খানজাবি বিদ্যাবিলিিিছমাণবিথ বিহি বিৰিখৰালিফিলিরিকত্ববিশ্ববৃিত্তি उहिलसालिंगजाननहितहिषयज्ञाननिरेकेानाहिशियहिःशवरज्ञानेनीनरेनरायन मिनिदिक ज्ञानाचदिक ज्ञानमि यिनदेधिकौतुकान्ने यतवदयनीयुक्नदाह लिंगानारेनियनूपाधिमादायान्यथालिहरुकानापरिनिपूर्ववादीउपाधीनामि उपहिनदिगालंबनलेच परस्पराश्रयत्वान पूर्वादिप्रत्ययवलानुपाशुपहिनदिविसानिन्सिदौचनदालंबन पूर्वापानिप्रन्ययसिद्धिरिनिस्लिंगानरेशानानादायूपिरादिप्रत्ययवेधनि उपाधीनामादिन्पादिगनमा त्यूर्वीपरमन्ययालबनवलुभिःस्वासन मन्यामनिपानीसंबंधापादकवस्वेनरस्वतीकारेदिकसिइिरिनिचे निनथाहि पूर्वा दिवुड्यस्तावनादिकमात्र विषयाःकिंचिदंपूर्वमिदमप रमिनिघटादिवस्तुविषया नत्रापिनतस्वरूपमात्र विषया:) 'घटसरूपव्यतिरेकेय्यपगदिपिविद्यमाननात घटख रूपएचंचपूर्वादिविचित्रव्यवहारानुपपनेश्चनस्मान्यदार्थान्नर विशिया घरादिस्वरूपनिबंधनाःविशेष रानिचमेरुप्रदेशः सहस्त्ररश्मिप्रथमसंयोगादयः नेचने घटा दिखसमवयंपादित्यमेरुनि ष्ठत्वान् ननस्लवाघयदिखूपसंक्रामकः कश्चिदेष्व्यःसंचनमूनवर्गःनस्पोभयत्रानुनसंतानवादाकाशान्मानीवनिप्रसंगिनी विशेषगरगवनीच नस्पायापर्कसूर्यसुमेरुराजप्रदेशसंयोगभेदानी खसंयुकसमवेनानांनुसंयक्तवस्वनरेसंक्रामकनपचू दिगिनिसंज्ञा कालस्पकियासंक्रामकवान्सानरेभ्योभिद्यनेस्वविधसंयोगसनामकवाननयदेवननदेवयथारथिव्यादीनिन मिहि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy