________________
१३२
चि.प्र.वायाभावयोःस्वभावादेवसंवंधव्यवहारजनकाचमेनरगिपरिस्सन्दानामेवस्वभावविशेषवशात पिराव्युपरवापरवव्यवहा||
उजनकायमस्तचनमनगले जागलस्तेनापिनकालकल्पनयेनिसनेनपरवापरत्वासमवायियोगायोविभुःकालःपरापरे योगपद्यायोगद्यादिप्रत्येयलिंगः कालःनित्यं परवापरत्वासमवायिकारणभूतसंयोगाश्रयो व्यनिष्ठापनाभावप्रतियोगिजाlil निमाचरहिनः परवजेनकसंयोगवान्कालइत्यादीनिश्रीवत्रभप्रशस्तपादशिवादिन्यमिथारिकल्यिकाललसणान्यपिमनिसि। सानिमतव्यानिपरत्वादिजनकसंयोगस्यात्मन्येवोपपादनेनविशेषामिहेरिति अनुमानानिनुसमननरमेवादिकखंड्ने पुरानिरस्पने| इदानीदिशानिराकुर्वस्तनप्रमाणा निश्लोकेनदूषयनि देदियेत्यादिनाननावरणीनत्रमानपूर्ववरस्पाअधीन्द्रियायोग्यवान नाय्य
इंदियानाधिगमवान्नाध्यानानमादिशिवगैरान्नरन्वेनसाध्यासिद्धिनिदर्शने ६२ सतेनदि गायव्याख्यानानस्यात्रा प्यनध्यक्षवादलिंगत्वाच्च ननुपूर्वापरदक्षिणोनरादिदशप्रत्ययाः संतितकलिंगामावइनिचेन्नषानिरूपाधिदि गालम्वनन्वेसर्वत्र सर्वप्रत्ययप्रसंगान॥ ॥
एनमानादिभिसन्सिविस्लेषां सर्वगतवर्णमाधनेनाप्य यन्त रसाधानान| केयुचिस्याने साध्यविकलनारानच्चवस्यमाणदूषणानामयुपलक्षणमादिग्रहणोनान्यथानुपपनिराप्तवचनंगाने सावकारी र लोकविगोनिएनेनेत्यादिनाननसनिपूर्वापरादिप्रत्ययाःमध्यान्मवेदनीयाःनेचनेवांमूर्नद्रव्यनिवन्धनवतेषामसार्वत्रिकत्वाद नुगनविचित्रव्यवहारानुपपादकत्वान पूर्वोदिपनीन्यनुपपनेशनचविभद्रव्यानरनिबंधनाःनषामविचित्रनयाविचित्रव्यवहार नपपनानगरलेभ्योतिरिक्त किंचिदेवामालम्बनंदिगभिधानंकल्पमिति शंकने ननुपूर्वनिनवृति निरुपाधिकादिगेयामालवन किंवाननदपाध्युपहिनाअनोपाधिकपोय्येकानेकाचाायेपूर्वादिदिशांव्यवस्थानस्यान अविचित्रविषयतादित्याहनतेषामिति