SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ चिमनजदीत्यादिनाउनादूबालसणातरेयनिदिशानियनेनेलि व्यावर्नकालानिरुरिन्यर्थ नचैवकारउपलक्षाब्यावनिक अपिल्ला रीन व्याभिव्यावर्तकः एवमवछिनावदूषयिन्लायदसमुदाय इत्यत्रपदपदार्थदखयति मग्नवेनि अनवसरेशवचलिरावी यमुदायदा निपाणिनीययदलक्षणमुहावयनि नन्तिनितनखोजसमौटूखुसटाध्यामिभ्याम्य-सिभ्याभ्यर-सोसावास्तवितरतोस শিখাইলিসাইলিলিনিহানি ছিনিলিগবিদ্যা বালানস্বীকাছালি हिमाहिडिनिस्तोकशुदशरसाण निशःगनहि भनिवर्गद्यांनिशब्दसंपदमित्य नदेनहूबयनिवमिति किमेन त्यहमाचल দ্বিীদাহ্মীলিফাঅষয়লিসিল্লিরাৰিমীয়স্থানীয় ব্যান্যে। मानमेयादिव्यवहारोदारहेनधर्मधादिभावननहिसदसमपक्षात नितीगनसनोदप्रवेशमान्मनलाकिम म्योनालीनुसने सनेनुसंवमेवव्यावर्नविशेषणामसंवहमषिव्यावनकपलसणानिन्यपिपरान अलबामसदि न्यायविंचनावळेवकमवेच्छिनचानथापिकिनात्यामनिविवेचनीयंयासमुदायीवादाननमसिद्धिति स्वस्त्र इन्नपदमितिकिमिहविवेचनीयमिनिचेन्मेवमेकैकस्समिलिनस्पवालागावेसुदेलपिनि नस्पति तेरिसंसनत्यो भयोरुभयनचायारुभयान्यनादिनिचेन्नायनशब्देन कैकस्पमिलिनस्यवाभिधानेपूर्वदोषानुवंगाने उभयान्यान्यदि किंवान हिशेषलक्षणांनात्यः पदमावलक्षणस्यसलान्सामान्यतयासिौखि निचेन्नोभयशब्देनोभयावसयाना शेवासिद्धेशम्य मेलव्याभिरेकैकस्पलक्षणवेमुर्वतनस्पनिड्नेऽभावानिईनबससवन्तेऽभावानमिलिनस्थलक्षण वेदोभयात्रा। च्यातिरकस्याभयानलामावादियर्थःअलगनरूपसिहोशंकने उभयान्यान्यौदैनिस्वंयनिनेनिउभयावसंख्या विशिष्योदेनस्साएदत्यहि। वनदन्यदाधिकरीयदेभयंतचमिहलसरोविवक्षिनार्थःनवेदमुभयसाधोरोमिनिमत्येकमिलिनर्विकल्पन होवोचसमानाविषयः memap
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy