SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ उभयान्यान्यशब्दानां च साधारणार्थविवक्षायां सर्वत्रानिष्यातिरित्यपिव्यं दूदानींनदन त्वानि रुनापि लक्षणं दूचयति श्रपिचे ति किमयं बहुव्रीहि सहया संविज्ञानः किंवा न हुए सं विज्ञान इत्यर्थः श्राद्येपि किं विशेषण तथा विभक्तिसन्तं विवक्षितमुपन रा नयावानाद्य श्रव्यापनादित्याह नाद्यः विभीनि खान्नाखानुमिन्यादी निनावन्यदत्वेन प्रसिद्धानिन चैतेषु विभक्ति सत्तमति व्ययादा पसुपतिविभक्ति लोपोन्मेतः का तो सुन्कसुन इनि चाव्यय संज्ञा विधानादिन रेथाऽका भोजी न्यादिष्वपि प्रा विभक्ति के व्वव्या शिरिनिभावः उपलक्षणान्वपक्षंदू (उपलायाचेचेनि प्रातिपदिकधातोरयुपलक्षणं ननुनदानी विशिष्टत्वविवक्षायामन्यशब्देन चान्यत्वाधिकरणात्वविवसायामुभयोरपिनसंभवेन पूर्वेक दोषान निवृनेः श्रपिच सुनिनंयदमिति यत्र सुडि सम्पदं यत्रवानौ विधित्सिनौ नन्यगाद्यः विभक्तितत्तस्यवि शेवर विश्व्ययानां सुत्र विभक्रिकानामपदत्यप्रसंगान उपलक्षणा चेचमा निपदिकस्यापिपद त्वं भाविना पिविनाशेन विनाशोघटइति वद्धाविनापि विभक्ति सवेनोपलक्षितत्वोपपने वनवन द्वितीयः एतेन, विभगनावर्णाः परमिन्यपिनाम् ननुशाब्द प्रतीत्य जन्यशाब्द मनोनिज नकवीन्मकं पदमिनिस मविद्यमानाविभक्तिः प्रातिपदिकस्यकथमुपलक्षणामितिनत्राह भाविनापीति नाशोपलक्षिनसचायो गित मनित्यन्नमिन्यूत्र नदानीमविद्यमानेनापिनाशेनोपल दशादर्शनात् एवंविनाशी घदूत्यत्रापीति भावः विधिसित विनिसंदूषयनिनदेति प्रातिपदिकमात्र स्यापि पदत्वमसंगा दिग्यर्थः उक्त दूधलक्षणांत रेष्यनिदिशनि सतेनेति विभक्ते विभावस्वचो निरूपणा शियर्थः आधुनिकरीत्यादल समुद्रावयनि नन्विति शब्दजेनिता यामनी निस्तयाज्जन्य वसनि शाब्दभनी निजन चयनमदभिन्य
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy