SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ नदेवकार्यस्याप्रवर्गकन्वंप्रमाणाभावंचीवानस्त्रमणमुक्ष यति नचकनी नि फलमपिहिनिसाध्यकत्युद्देश्यनयाप्रधानचानस्लत्रानि व्याप्तिरित्पर्यःनन्वव्यवधानेनहनिसाध्याच विवक्षिनंनचेताफलेस्तिनियोगव्यवधानानस्पेनिशंकने अथेनिन सिद्दिोवर्थस्यैव सासारुनिलसणप्रयन्नसाध्यत्वात् नियोगस्यनावधानादिनिदूषयनि मैमिनिकिमिदंसाध्यैकस्वभावाचेकिंसाधनोनवाधिकरण णचकिंवासिद्धवानधिकरणचआद्येनागभाववनसूत्पन्नियोग्पपनि व्याप्तिरित्याह प्रागभावति दिनीयं दूषयनि नचसदेति एवंल क्षणकेनियोगेन सिद्धार्थप्रवृतिरेवानुपपन्नाच्याघानान्फलासिदिःपूर्वोक्तयोग्यताविरहश्च नयाचसोन्मसिहानकूलेस्येत्या नचकनिसाध्यप्रधानमितिकार्यलक्षणयुकंफरने तिच्याप्नेःअथसाक्षाकृतिसाध्यत्ववियझिनचतन्फले लीनि मनम्मैवंनियोगेनभावनाव्याने भावार्थस्यैवसाक्षान्कृतिसांध्यत्वान अयुमाध्येकरवभाववनप्रागभाव वासुध्यभिचारात नचमदासाध्यैकसभावयागाद्यनेमानोनरकालमपितस्यसायकस्वभानवेकदाचिदपिनि। योगासिहोस्वर्गासिहिप्रसंगा अलवायत्किंचिदविचारितरमणीयलोकेकानथापिकवैदिकलिडादि शब्दादेलोकिकनियोगस्पप्रतिपतिःमानानएनधिगतस्मिल्लादेःसंगतिग्रहणायोगान अधिगमेवानो मानानरापूर्वमपूर्वमिनि गीयनेनिस्वकपोलकस्सिनापूर्ववभंगप्रसंगानचकार्यमा वसिनसंगतिकालिन दिशालिकयाकेवलंपिलपिनमेवस्पादित्यर्थः सवेकार्यमात्रस्यलसणानिदूषयित्वा (दयःशब्दानियाज्याभिधायि॥७॥ नहिशेषनियोगदूषयनि-असुवेनि नादृशोनियोगः किंप्रमाणारेण नेगृहीतः किंवाग्रहीन: उभययापिदूषणमाह मानानरेत्यादि ना नन्नात्यनमलोकिकन्चमस्सयाचनाकार्यताकारणलोकप्रसिइस्यैवसनोविशेषमात्रनिर्णयोचाकाविशेषविमाडवनि या याहुः सुम्पनिरपिकार्यथैव्यवहारानुसारिणीकिंतुनिर्धारणमात्रवेदवाक्यविमर्शजमिनि नदेनत्पूर्वपक्षावसरोकमनूचदषयनिन। -त्यादिनागर
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy