SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नरेतूकायुपत्तिसमर्थनं दूषयितुमुपक्रमते उन्नति समीहितमाचनमाबाहूति नहोधविषयेणविषविलक्षणान्नन २५ श्वतस्यैव परत्राप्यनुमानेन चैवेश व्दशक्तिः ननु काय्यैइत्यभिप्रायः द्वेष्टमाधन नाव वाघस्य भूता दीप्रवर्तकावव्यभिचारेपूर्वीकम नूचश्लोकेन परिहरनि का स्पेनि पारश निष्टमाधन लेकतियोग्यताविशिष्टतव कार्य ज्ञानहेतुलार निहेतुराश्रीयते। | मयाननः कुनोव्यभिचारइनियोजना लोक वितृणोति येनापीति जनुकृनियोग्येष्टसाधन ज्ञानमेव कार्य बनयो धूमाग्निवो अत्रोच्यते भवेदेष्टमनोरथोपदिश्वान्मन्यविकापवाद्यखप्रवर्तकत्व मध्य व सोयेनसर नताशा एवतु, खान्मुनिप्रवर्तक नाध्यवसामान नचभूनादौनाभिचारः यतः काम्यावगते है न हिनसाधनेप्रहलाद‍ हेतुर्व्यभिचारस्ततःकुनः १२७ येनापि हिका व बोधस्यैव प्रवर्तकलमभ्युपययते सवते नापीमाधनना ववीध रूपका यववधंनतिहेतुनानदभावे का विधानुपपत्तेः नत्रापीष्टसाधनतामात्रस्यभू व्यभिचारात् कृतियोग्यष्टसाधनताज्ञानमेवकानातान हेतुविग्भ्युपेयेनथान नाद गिष्टमाधवोध स्वप्रवृत्ति हेतुत्वोपपनी किस रगड विदे गटसाधन ज्ञानमेव काय्येनाज्ञानन्नूस्पतज्ज्ञानंप्रतिहेतुत्वा स्युपगमात् नन्चुममेट हाकारीताने नामवि निन्चचिकीषैव काय्ये धियमन्तरेणानुत्पद्यमानानां कल्पयतीतियुक्त कृतियोग्येष्टसाधननाव वोधादेन चिकीर्षा या अणुपपत्तेः॥ धक्जन्यजनकनाथदाह यथाखले कधीवेय प्याकृतितोव्यक्ति केनि तयान तस्यायने कलाश्रयणमस्मदनुकूलमेवेति न बाह नचेति हेतुमाह तस्येतिफल सावनातच कारण नेन काय्येनेति स्वीकारात् हेतुहेतु मनोरैकानुपपन्नमित्यर्थः यतुममे देकाध्ये मिनिवु है: परिशेषात्काव्यविषयत्वमुकं तदप्यसिहंनम्पात्रिकीर्या रूपत्वादित्यहि नचममेदमिति यत्रिष्टसाधनता मात्राञ्चिकीर्षानुत्पलदेतुः कायै ती रुजेव्यमिति न दपिविशिष्टेष्टसाधनसी कारात्यरिनमित्याह नचेत्यादिना ॥ ६ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy