SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्वात्मसिद्धीनि अनुष्ठानंविना नियोगासिद्धेः कत्राविनान्चनस्यासिद्धेः अधिकारिणे विनाकर्तुरभावान्नियोज्य विनाच तदभावात् अ कामानुगुणेन्चका मिनियोग त्वायोगात् नदिदमानुकूल्यम् अपिभिन्न क्रमः स्वर्गादिकं कुर्वदपिप्रधान मितिप्रतिपादिनन कप में हार वैकमुपपादितनि योगशब्दार्थप्रतिवेदी ग्रहणपूर्वकमुपसंहरति तदेव मिति पूपादीनि यथा खलपूपाहवनीयादी ग्रुपनक्षतिप मष्टास्त्री करोति खूप मनक्ति अदिन सूर्य आहवनीय मादधतीत्यादिवाक्य पेय लोचन या संस्कृत को चन दावे ग्निविशेषायू पेपनि वनानि आहवनीये जुहोतीत्यत्र यू पाहवनीय शब्दार्याविति निर्णयने आदिशब्देन चरादादिग्राह्यं विवादेनिकापभि स्वशेषभूत गर्भदा सोपकाराय संविदधानस्य स्वामिनद्रव प्राधान्यान पुरोधान् तदुक्तं स्वाम्म सिद्धानुकूलस्य नियो ज्यस्य प्रसिद्धये कुवेत्स्वर्गादिकमपिप्रधान कार्य मेवनइति तदेवमलैौकिकत्वेपि नियोगस्य यूपाहवनीयादिव पदीतर समभिव्याहारा लिङ्गादीनात त्र संवैधग्रहणोपपत्तेरुपपन्न मामारांय ग्रंयोगश्च विवादा ध्यासितालिङ्गादयः सतक्रिया निरिक्त का य्योभिधायिनः कार्य्याभिधायित्वाहा मानयेत्यादिपदवदिनि विप से यागातिरिक्त कानभ्युपगमात् यागस्य च स्वर्गसाधनत्वानुपपत्तेः स्वर्गका मोय नेते ज्या दिवाक्या नाम प्रामाण्यप्रसङ्गो बाधक इनि ॥ धायिनइत्युक्ते भावार्थाभिधानेन सिहूसाधनतात निवृत्त्यर्थक्रियातिरिक्तेत्युक्तं तथाचाप्रसिद्द विशेषणमानन्निवृत्त्यर्थमेतत्पदं क्रि योनराभिधायिपदेषुचसुप्रसिद्धसाध्यपक्षे चैतदभिधेय क्रियातिरिक्त काय्र्यत्वमेतदनभिधेयत्वे सतिक्रियान्वा द्वारानदभिधेयत्वसनिति। त्यात्वानधिकरणत्वाद्दा आद्यमभिधायक व्याहनंदितीय सिध्यत् क्रियान्वानधिकरण का पेनियोग मादाय सिध्यतीति नियोग सिद्धिः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy