SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पणे कहोछो तो नास्तिपणामां अस्तिपणानी ना किम कहोछो? तेने उत्तर जे नास्तिपणो ते अस्ति छे-छतापणे छे अने अस्तिधर्म कांइ नास्तिपणामां नथी माटे ना कही छे. छतिनी ना कही नथी. तथा एमज नित्यपणानि सप्तभंगी तथा 8 अनित्यपणानि सप्तभंगी तेमज सामान्य धर्म सर्वनी भिन्न भिन्न सप्तभंगी, तथा सर्व विशेष धर्मनी सप्तभंगी, तेमज गुण | पर्याय सर्वनी जूदी जूदी सप्तभंगी कहेवी, तद्यथा के० ते कही देखाडे छे. ज्ञानं ज्ञानत्वेन अस्ति दर्शनादिभिः स्वजातिधर्मः अचेतनादिभिः विजातिधर्मैः नास्ति, एवं पञ्चा स्तिकाये प्रत्यस्तिकायमनन्ता सप्तभंग्यो भवन्ति. अस्तित्वाभावे गुणाभावात्पदार्थे शून्यतापत्तिः __ नास्तित्वाभावे कदाचित् परभावत्वेन परिणमनात् सर्वसङ्करतापत्तिः व्यंजकयोगे सत्ता स्फुरति तथा असत्ताया अपि स्फुरणात पदार्थानामनियता प्रतिपत्तिः तत्त्वार्थे तद्भावाव्ययं नित्यम् ॥ अर्थ-हवे गुणनी सप्तभंगी कही देखाडे छे. जेम ज्ञान गुण ज्ञायकादिक गुणे अस्ति छे अने दर्शनादिक स्वजाति एकद्रव्यव्यापि गुण तथा स्वजाति भिन्न जीवव्यापि ज्ञानादिक सर्वगुण अने अचेतनादिक परद्रव्यव्यापि सर्वधर्मनी नास्ति छे. एम पंचास्तिकायने विषे अस्तिकायें अनंति सप्तभंगीओ पामे. ए सप्तभंगी स्याद्वादपरिणामें छे ते सर्व द्रव्यादिकमां छे. | हवे वस्तुमध्ये अस्तिपणो न मानियें तो शो दोष उपजे ते कहे छे. जो वस्तुमा अस्तिपणो न मानियें तो गुण पर्या|यनो अभाव थाय अने गुणना अभावें पदार्थ शून्यतापणो पामे.
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy