________________
॥१०॥
थाय नहीं, ति अनापतवेन बत्तमा वक्तव्यधमा
नयचक्र- खपरोभयपर्यायैः सद्भावासद्भाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः सन् असन् अवक्तव्यश्च बालावसार मूळ भवति इति सप्तमोभङ्गः । एतेन एकस्मिन् वस्तुन्यर्पितानर्पितेन सप्तभङ्गी उक्ता ॥
बोधसहित | अर्थ-तथा एकदेशे स्वपर्यायने छतापणे अर्पित करिये अने एकदेशे परपर्यायने अछतापणे गवेषियें अने ते सर्व पर्या-IN
य समकाले भेला रह्या छे पण वचने कहेवाय नही एटले अस्तिपणो पण छे अने नास्तिपणो पण छे, ए सर्व धर्म समकालें18 दछे, पण वचने गोचर थाय नही, ए अपेक्षाये स्यात् अस्ति स्यात् नास्ति स्यात् अवक्तव्य ए रीतें वस्तुनो परिणमन छे. ए सातमो भांगो जाणवो. ए सप्तभंगी अर्पित अनर्पितपणे कही. ते अर्पित एक धर्मज होय एक एक धर्मने विषे सप्तभंगी कही.
तत्र जीवः स्वधर्मैः ज्ञानादिभिः अस्तित्वेन वर्तमानः तेन स्यात् अस्तिरूपः प्रथमभङ्गः अत्र स्वधर्मा अस्तिपदगृहीताः शेषा नास्तित्वादयो धर्माः अवक्तव्यधर्माश्च स्यात्पदेन संगृहीताः॥ 18
अर्थ-हवे स्वरूपपणे सप्तभंगी कहे छे, जे एकद्रव्यने विषे अथवा एकगुणने विषे, एकपर्यायने विषे, एकस्वभा-| वने विषे सातसात भांगा सदा परिणमे छे, ते रीतें सप्तभंगी कहे छे. स्याद्वादरत्नाकरावतारिका मध्ये कह्यो छे “एक-2 /स्मिन् जीवादौ अनंतधर्मापेक्षासप्तभंगीनामानंत्यं" ए वचनथी जाणी लेजो. अत्थिजीवे इत्यादि गाथाथी जाणजो, ए सुयगडांग सूत्रे छे. हवे पहेलो भांगो लखियें छैयें, तिहां जीवद्रव्य पोताने स्वद्रव्य पिंडगुणपर्याय समुदाय आधारपणो,।
॥१० स्वक्षेत्र असंख्यप्रदेश ज्ञानादि गुणर्नु अवस्थान, अगुरुलघुता हानि वृद्धिनो मान अने स्वकाल ते गुणनी वर्त्तना उत्पा
-RECRLGRESULCREASEARC
BORUSSSACHSX4%