SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नयचक्र सार मूळ ॥१०॥ है है अथ चत्वारो विकलादेशाः तत्र एकस्मिन् देशे खपर्यायसत्वेन अन्यत्र तु परपर्यायअसत्वेन संश्च बालाव बोधसहित असंश्च भवति घटोऽघटश्च एवं जीवोऽपि वपर्यायैः सन् परपर्यायैः असन् इति चतुर्थो भङ्गः॥ अर्थ-हवे चार भांगा विकलादेशी कहे छे जे वस्तुनुं स्वरूप कहेवो तेना एक देशनेज ग्रहे ए स्वरूप छे तिहां एक देशने विषे स्वपर्यायनो सत्वपणो अस्तिपणो गवेषे ने एक देशने विषे परपर्यायवनो असत्वपणो गवेषे छे तेवारें वस्तु सद् असत्पणे छे एटले ए घट छे अने ए घट नथी एम जीवपण स्वपर्यायें सत् परपर्यायें असत् ते माटे एक समयें अस्ति नास्ति रूप छे, पण कहेवामां असंख्यात समये छे ते माटे स्यात् पूर्वक छे एम स्यात् अस्तिनास्ति ए चोथो भंगो जाणवो. तथा एकस्मिन् देशे स्वपर्यायैः सद्भावेन विवक्षितः अन्यत्र तु देशे खपरोभयपर्यायैः सत्वासत्वाभ्यां युगपदसंकेतिकेन शब्देन वक्तुं विवक्षितः सन् अवक्तव्यरूपः पञ्चमो भङ्गो भवति. एवं जीवोपि चेतनत्वादिपर्यायैः सन् शेषैरवक्तव्य इति ॥ अर्थ-तथा एक देशे पोताने पर्यायें स्वद्रव्यादिकें छतापणे गवेषीयें अने अन्य के० बीजा देशोने विषे स्वपर ए वे पर्यायें सत्व छतापणे तथा असत्व-अछतापणे समकालें असंकेतपणे नामने अणकहे गवेषीय तेवारें सत् के० अस्तिअव-13 क्तव्यरूप भांगो उपजे अने ए भांगा छतां बीजा छ भांगा छे तेनी गवेषणा माटे स्यात् पद जोडीयें एटले स्यात् अस्ति ॥१०७॥
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy