SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ छे पण द्रव्यपणो भिन्न नथी जेम धूरी पइडा कागमो १ डागली जूंहरी प्रमुख समुदायने गाडो कहिये पण सर्व अवयवथी भिन्न गाडापणो कोइ देखातो नथी तेमज ज्ञानादिक गुणथी भिन्नपणे कोइ आत्मा देखातो नथी तेने कहिये जे ज्ञानादिक गुणने विषे छति एक पिंड समुदायता सदा अवस्थितपणो अने द्रव्यथी मिली न जाय तथा स्वक्रियावंतपणो इत्यादिक सामान्य धर्म छे. छति अस्तित्व अर्थ क्रियावंत ते द्रव्यपणो एकपिंडपणो ते वस्तुत्व इत्यादिक ते सर्व द्रव्यपणो छे एटले द्रव्यास्तिक पर्यायास्तिक ए बेहु मलीने द्रव्यपणो छे उक्तं च संमतौ दवा पज्जवरहिआ न पजवा दबओविल उत्पत्ति ए मूल सामान्य स्वभावना छ भेद कह्या. तत्र अस्तित्वं उत्तरसामान्यखभावगम्यं ते चोत्तरसामान्यस्वभावा अनन्ता अपि वक्तव्येन त्रयोदश १ अस्तिखभावः २ नास्तिस्वभावः ३ नित्यस्वभावः ४ अनित्यस्वभावः ५ एकखभाव: ६ अनेकस्वभावः ७ भेदखभावः ८ अभेदखभावः ९ भव्यखभावः १० अभव्यस्वभावः ११ वक्तव्यखभावः १२ अवक्तव्यखभावः १३ परमखभावः इत्येवंरूपवस्तुसामान्यानंतमयम् ॥ अर्थ-तथा वली अस्तित्व उत्तरसामान्य स्वभाव कहे छे ते उत्तरसामान्य स्वभाव वस्तु मध्ये अनंता छे पण तेर सामान्यस्वभाव अनेकांतजयपताकादि ग्रंथे वखाण्या छे, तेमांथी लेशमात्र लखिये छैये तेनां नाम ऊपरना मूल पाठमां| सुलभ छे माटे लिख्यां नथी. तथा एना व्याख्यानथी पण जणाशे. ए तेर सामान्यस्वभावें परिणमति वस्तु होय.
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy