________________
TERROREA
मतिनिरूपणे व्यञ्जनाव
ग्रहप्रस्तावे मनसःप्राप्य
कारित्वस्य खण्डनम् ॥
अथ द्रव्यमनो बहिर्गत्वा प्रकाशयिष्यतीति द्वितीयविकल्पं निराकरोतिबदिव्यमनो गच्छे-त्किं यद्धीहेतुरेव न ॥ निमित्तमपि नो तस्या-करणं वा बहिर्गतम् ॥३॥११॥
काययोगसाचिव्येन जीवगृहीतचिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यनिकुरुम्बलक्षणं द्रव्यमनापुद्गलस्कन्धत्वादात्मधर्मस्य ज्ञानस्य जनकमेव न भवति कथश्चित्, अत एव हेतुहेतुमद्भावारिक तद्बहिर्निर्गमचिन्तयाजागलस्तनायमानया । अथ तवापि चक्षुरादिनेव प्रेरितो जन्तु नं जनयतीति प्रदीपवत्तत्करणं स्यादिति चेत्, तथापि स्थितेनैव तेन ज्ञानं जननीयं स्पर्शनादिवत्करणत्वादेव च तन्त्र बहिरेति स्पर्शनादिवदिति सुव्यवतिष्ठते, एवं च शरीरस्थितस्यापि तस्य पानालतन्तुन्यायेन बहिनिःसरणं भविष्यतीति शङ्का परास्ता । आह च-"दव्यमणो विमाया, ण होइ गंतुं वि किं तो कुणह।। अह करणभावओ तस्स. तेण जीवो विाणिज्जा ॥२१७॥" [ द्रव्यमनो विज्ञात, न भवति गत्वा च किं ततः करोतु ॥ अथ करणभावतस्तस्य, तेन जीवोऽपि विजानीयात "करणचणओ तणुसंठिएण, जाणेज फरिसणेणं व ॥ एचोश्चिय हेऊओ, न नीइ बाहिं फरिसणं व ॥२१८॥" किरणत्वतस्तनुसंस्थितेन, जानीयात्स्पर्शनेनेव ।।इत एव हेतोर्ने निर्गच्छति बहिःस्पर्शनमिव ॥२१८॥] ॥३३॥ नन्वनुग्रहोपघाताभा. वान्मनोप्राप्यकारीति प्राप्रतिज्ञातं स एव चाऽसिद्धचिन्ताहर्षादिना तदुपघातानुग्रहानुमानादितिभ्रान्तस्याशङ्कां निराचिकीर्घराह
चिन्ताहर्षादिना जीवो-पघातानुग्रही यदि ॥ किं ताभ्यां ज्ञेयसंसर्गा-न ह्येतो मनसो यतः॥३४॥९२॥
परः खल्वेवमनुमन्यते यदौर्बल्योरःक्षतादिलिङ्गैमनसः शरीरापचयप्रयोजक आर्तरौद्राभिवृद्धिमहिम्ना च हृद्रोगादिप्रयोजक उपघातो रोमाञ्चोदयाद्यनुमेयो हर्षादिरूपश्चानुग्रहो भवतीति तस्य तदभावाभिधानमसङ्गतमिति । यदाह-"नजइ उवधाओ से,
SEARNE