SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ GORIESAKARAN कर्मणः क्रोधादिव्यापारमेददर्शनेन भेदकल्पनात, एवं च कृत्यादीनां चेतनासामानाधिकरण्ये सिद्ध बुद्वयादितत्वकल्पना युक्तिही- 1मतिनिरूपले नैवेति सङ्क्षपः ॥स्यादेतद् , आत्मनो जन्यधर्माश्रयत्वे कौटस्थ्यविरोधो धर्मधर्मिणोरभेदे कार्यानित्यत्वेन कारणस्थाप्यनित्यत्वप्र- व्यञ्जनावसमात्, न च तयोरभेद एव युक्तो विरुद्धधर्माध्यासलक्षणस्य भेदस्य घटपटयोखि प्रत्यक्षसिदत्वादिति वाच्यं, श्यामवर- ग्रहप्रस्तावे क्तत्वाभ्यां वैधयेऽपि घटस्येव गुणगुणिभावन गुणगुणिनोरन्योन्याभावायोगादिति, मैवं, आत्मनो नित्यानित्यत्तस्यैव मनसः प्रायुक्तिसिद्धत्वाद् धर्मधर्मिणो दाभेदस्य सप्रपञ्चं स्याद्वादरहस्ये व्यवस्थापितत्वात्, कूटस्थत्वं तु तत्र समानजातीयद्व्यपर्या- | प्यकारित्वयद्वारा परिणामित्वं अना(आ)त्मेतरभिन्नत्वं वेति सर्वमतदातम् ॥ २६ ॥ सांगतत्वे दूषणान्तरमप्याह *खण्डने आसर्वासर्वग्रहोऽप्येवं, नित्यस्यान्यानपेक्षणात् ॥ अपेक्षणेऽपि देहस्या-पेक्षायामतिगौरवात् ॥२७॥ ॥८५॥ मविभुत्वस्व ____ आत्मनः सर्वगतत्वे त्रिभुवनभवनोदरसञ्चारिपदार्थसार्थप्राप्त्यवश्यम्भावात् मनसः प्राप्यकारित्ववादिनः सर्वोपलब्धिप्रसङ्गः, | खण्डनम् ॥ प्राप्त्यविशेषेऽपि कतिपयार्थानुपलम्भे चाविशेषात्सर्वानुपलम्भप्रसङ्गः, यदुक्तं-"सबासधग्गइण-प्पसंगहोसाइो वावि ॥२१६॥"[सर्वासर्वग्रहणप्रसङ्गदोषादितो वापि] अथ मनसो बहिरस्वातन्त्र्याद् बहिरर्थग्रहसामग्रीनियमादेव मनसो बहिरर्थग्रहनियम इति चेत्, तथापि शरीरावच्छेदेनैव सुखादिकमुपलभ्यते न घटाद्यवच्छेदेनेत्यत्र किं नियामकं, आत्मनः स्वगुणजनने शरीरस्यापि सहकारित्वान्नान्यत्र तदुत्पत्तिरिति चेत्,न,नित्यस्य सहकार्यपेक्षायोगात्, तथाहि, सहकारिणा किं तत्र कश्चिदतिशयः क्रियते न वा, क्रियते चेत्, स किं अर्थान्तरभूतोऽनर्थान्तरभूतो वा, आये न किश्चित् कृतं स्यात्, अन्त्ये तु तदनन्तरभूतातिशयकरणे तस्यापि करणप्रसङ्गः ।अकरणपक्षे तु न तस्य सहकारित्वम्, अन्यथा जगतोऽपि सहकारित्वप्रसङ्गादित्याहुः, ननु सह ASS
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy