SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सविवरण श्रीज्ञाना नव HALCHEO प्रकरणम् ।। ॥३८॥ रचेतनकार्यत्वादचेतनत्वापत्तिर्वाधिकेति चेत्, न, 'वीतरागजन्मादर्शनाद्' इति न्यायेन तस्यानादित्वस्यैव सिद्धः, बुद्धरनित्यत्वेन तत्र मतिनिरूनानाभवार्जितवासनावस्थानायोगात्प्रकृतश्च पूर्वबुद्धिवासनानुवृत्त्यभ्युपगमेऽपसिद्धान्ताद् बुद्धिनिष्ठवासनाया अनियामकत्वाच,नच |पणे व्यञ्जसम्बन्धविशेषान्नियमोपपत्तिः, स्थूलरागे सूक्ष्मवासनाया अप्रयोजकत्वात्, न च प्रकृतौ सूक्ष्मतदभ्युपगमेऽपि प्रमाणमस्ति, अन्यथा |x नावग्रहसूक्ष्मरागादियोगाद् भावाष्टकसम्पन्नतया प्रकृतिरेव बुद्धिर्भवेत्, स्थूलतद्योग एव बुद्धित्वनियत इति चेत्, तथाप्यप्रामाणिक प्रस्तावे सूक्ष्मतदभ्युपगमे घटादावपि तदापत्तिः, तस्य प्रकृतिकार्यत्वात्कारणधर्माणां च कार्ये सक्रमाभ्युपगमात् स्थूलबुद्धिविलयेऽपि आत्मविभुसूक्ष्मतत्सत्वाभ्युपगमानानुपपत्तिरिति चेत्, न, मुक्तावपि तत्सवप्रसङ्गात्, अधिकाराभावान्नायमिति चेत्, नन्वयमाधिकारोऽपि त्वखण्डने धर्माधर्मवासनायोगः, धर्माधर्मी च बुद्विधर्माविति कथं तत्सचे तद्विलयः, स्थूलतद्विलय एव निरधिकारित्वमिति चेन,तर्हि स्थल सांख्यमतस्य बुद्धयनुत्पादसमये सूक्ष्मबुद्धिसचाभ्युपगमेऽपि तस्या निरधिकारित्वेन कार्याजनकतया संसारोच्छेदप्रसङ्गः, अन्यथा तु मोक्षो खण्डनम्॥ च्छेदप्रसङ्गः । किञ्चैवमधिकार एव संसारहेतुरस्तु किं प्रकृत्या,बुद्धिस्तु चेतनैव न तत्वान्तरं, मानाभावात्, न च दर्पणे मुखस्येव | बुद्धौ पुरुषस्योपरागः सम्भवति,अतान्त्रिकस्य सम्भवे शशशृङ्गस्यापि सम्भवप्रसङ्गात्, असतो विज्ञानस्याप्यभावात्तज्ञानिकाकारस्यापि दुरुपपादत्वाद्,अन्यथा सर्वदेवासद्भावानापत्तेः, विषयोपरागोऽपि न तत्र सम्भवी,अन्यथा मेवादिज्ञाने मेाद्याकारोपि तत्र स्यात्, तस्माद् बुद्ध्युपलब्धिज्ञानशब्दानां पर्यायत्वमेव युक्तं,अहङ्कारोऽपि विकल्परूपो मानस एव व्यापारोऽन्यथा स्वप्ने यथार्थाहङ्कार इव विपरीताहङ्कारोऽपि न स्याद् , इदं पुनरवशिष्यते यत्कस्यचिदहमिति सङ्कल्पात्स्वगुणाभवङ्गपरगुगद्राहेपारणाम : समुज्जृम्भते कस्यचित्तु नेत्यत्र किं नियामकमिति,तत्र तु मानं मोहनीयकर्मण उदयाऽनुदये एव तन्त्रे,एकस्यापि कषायमोहनीय- ॥३८॥ R GARCARECASS
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy