________________
सविवरणं श्रीज्ञाना
र्णवप्रकरणम् ॥ ॥३४॥
प्यत्वात्, तत्र गुणप्रवेशस्य गौरवकरत्वात, एतेन 'श्रोत्रेन्द्रियं द्रव्याग्राहक रूपस्पर्शाग्राहकबाहिरिन्द्रियत्वाद् रसनवद्' इत्यपि IIDuमति. व्य. निरस्तं, अप्रयोजकत्वाद् द्रव्यग्रहप्रयोजकप्रत्यासत्यभिधानेन तद्विरहरूपविपक्षवाधकतर्कानुत्थानात् । इत्थं च शब्दो न पौद्ग- शब्दस्यालिका स्पर्शशून्याश्रयत्वाद्, अतिनिधिडप्रदेशप्रवेशनिर्गमयोरप्रतिघातात्, पूर्व प्रधाना(चा)ऽवयवानुपलब्धः, सूक्ष्ममूर्तान्तराप्रेरक- लकाशगुणत्व त्वाद् , गंगनगुणत्वाचेति हेतवो निरस्ता वेदितव्याः, भाषावर्गगादेस्तदाश्रयस्य पर्शवत्वेन स्पर्शशुन्याश्रयत्वस्यासिद्धेः,भि- खण्डने शब्दे चादिकमुपभिद्य प्रसर्पिणा मृगमदादिद्रव्येण द्वितीयस्याऽनै कान्तिकवान, तृतीय चतुर्थयोधोरकादिना धूमादिना च तथात्वात, पौगालिकत्वा पञ्चमासिद्बतायास्तु प्रदर्शितत्वात, उखलनैयायिकास्तु" निमित्तपवनस्पैव गुगः शब्दः, अत एव निमितपवनना
भावसाधकशात्तन्नाशः, समायिकारणनाशस्य समवेतकार्यनाशं प्रति हेतुत्वाव, कर्णसंयुक्तनिमित्त पवनसमवायाच तद्ग्रहः, न च वीणा
हेतूनामव्वावेणुमृदङ्गादेरेव कुतो नायं गुण इति वाच्यं, तेषां अननुगतत्वात, निमित्तपवनस्यैवानुगतत्वेन समवायिकारणत्वौचित्यात, तेषां
करणशब्दस्य निमित्तकारणत्वे क्लप्तेऽपि समधायिकारणत्वाकल्पनासम्बन्धभेदेन कारणतामेवाद्" इत्याहुः, तदसत्, पानगुणत्वे शब्दस्य
पवनगुणत्वतत्स्पर्शस्येव स्पार्शनप्रसङ्गात, तस्य सार्शनप्रतिबन्धकलकलने च महागौरवात, शब्दगुगसाशनजनकतावच्छेदकजात्यभावा
खण्डनश्च। न दोष इति चेत्, न, तादृशजातेरसिद्धेः, गुगचाक्षुपजनकतावच्छोदिकया साकर्यादिति दिग। अधिकं स्याद्वादरहस्येऽनुसन्धेयम् ।। तस्माच्छ्रोतघ्राणे अपि प्राप्पकारिणी इति व्यवस्थितम्।। आह च-"गण्हंति पत्तमत्थं, उपधायाणुग्गहोलद्वीपोवाहिजहणासारिसादओ कहमसंबद्धे ॥२०८॥" [गृहणीतः प्राप्तमर्थ उपघातानुग्रहोपलब्धेः॥ बाधिर्षपूतिनासार्शादया कयमसम्बद्धे]॥१५॥
तदेवं नयनमनोवर्जेन्द्रियाणां प्राप्यकारित्वं व्यवस्थापितम् । अथ नयनमनसोरप्राप्यकारित्वस्य व्यवस्थापनीयतया मनो
वेणुमृदङ्गादेरेव कुतालमपि समायि कारणासन्धककराने
निमित्तकारणत्व निससा, सि,गुगवान आह च
REKRISHARE
॥३४॥