SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना र्णव सेमतिनिरूपण प्रसङ्गे व्यञ्जानावग्र हस्य ज्ञानत्व व्यवस्थापनम् ॥ प्रकरणम् ॥ CORRESPERIENCE दबविण्णाणसामत्थं ॥ २००॥" [यदि वाज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे ।। कथं चरमसमयशब्दादिद्रव्यविज्ञानसामयम् ॥] "जंसबहाण वीसुं, सब्बेमुवि तं न रेणुतेल्लं व ॥ पत्तेयमणिच्छंतो, कहमिच्छसि समुदये नाणं ॥२०१॥"[यत्सर्वथा न विष्वक्सर्वेष्वपि तन्न रेणुतलमिव । प्रत्येकमनिच्छन्कथमिच्छसि समुदये ज्ञानम् ॥] ननु समुदायनिष्पीडनमा न तैलजनकं येन सिकतासमुदायनिष्पीडनातैलानुद्भवदर्शनेन प्रत्येकशक्त्यभावः समुदायशक्त्यभावे प्रयोजकः स्यात्, किन्तु तिलसमुदायनिप्पीडनमेव तज्जनकमिति विषमो दृष्टान्तः, अन्यथा दण्डचक्रादिसमुदाये घटोद्भवदर्शनादण्डादिप्रत्येकसत्वेऽपि सूक्ष्मघटोत्पत्तिप्रसङ्गादिति चेत्,न,कारणसमुदयाधीनसाकल्यशालिनि कार्य देशस्य देशोपकारितायामेतदृष्टान्ताभिधानस्य न्याय्यत्वाद्॥अत एवाह-" समुदाये जइ नाणं, देखणे समुदये कहं णत्थि? ॥ समुदाए वाऽभूयं, कह देसे होल तं सयलं ? ॥२०॥"[समुदाये यदि ज्ञानं, देशोने समुदये कथं नास्ति ॥समुदाये वाऽभूतं, कथं देशे भवेत् तत्सकलम् ॥] "तंतू पडोवयारी, ण समत्तपडोय| समुदिआ ते उ ॥ सब्बे समत्तपडओ तह नाणं सव्वसमएसु ॥२०३॥"[ तन्तुः पटोपकारी, न समस्तपटश्च समुदितास्ते तु ॥ सर्वे समस्तपटकस्तथा ज्ञानं सर्वसमयेषु ॥] ननु सहस्रतन्तुकपटादौ सहस्रतन्तूनां तत्संयोगानाच हेतुत्वात्, द्वितन्तुकपटादौ च तन्तुद्वयसंयोगादीनां हेतुत्वादस्तु तत्र खण्डपटोत्पत्तिक्रमणाखण्डपटोत्पत्तिः, अत्र तु ज्ञानस्य निरवयवत्वात्कथं खण्डज्ञानोत्पत्तिक्रमणाखण्डज्ञानोत्पत्तिरिति चेत्, न, असङ्ख्यातसमयानिष्पाचे सांशे महति ज्ञानेऽङ्सख्यातानामंशानां हेतुत्वाद्,अत एव महज्ज्ञानमेवाभिव्यज्यते महत्तेजोवन तु सूक्ष्ममेकतेजोञयवदिति व्यञ्जनावग्रहस्य सूक्ष्मत्वं ज्ञानान्तराणां च महत्त्वमुपपद्यते, नन्वव्यक्तं ज्ञानं दृष्टविरुद्धमिति चेत्, न, सुप्तमचादिसक्ष्मबोधस्याऽव्यक्तस्य दृष्टत्वाद्, ज्ञानं विना स्वापावस्थायां वचनचेष्टा SPERMAKALUKARACT ॥३२॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy