________________
RECOREA
CSCRIKEKetc
| सा यतोऽपायः ? ॥ ततो नास्ति धृतिः ॥ १८८ ॥ ]त्ति ॥ ९॥ अत्रोच्यते
है मतिनिरूपणे | अविच्युतिनिधारा, वासना ज्ञानकारणम् ॥ स्मृतिश्चेदं तदेवेति, धीरतः किन्नु दूषणम् ॥१०॥६८॥ 15 अविच्युति
यत्तावदुक्तं उपयोगसातत्यलक्षणाऽविन्मुतिरपायानातिरिच्यत इति, नदयुक्तम् , प्रथमापायोत्पत्त्युत्तरं काचिदुत्पद्यमानस्य ५ स्मृतिवासनास्थाणुरेवायं स्थाणुरेवायमित्याकारस्यान्तर्मुहूर्तमविव्युतस्य धारावाहिकापायसन्तानस्य प्रथमापायादभ्याधिकत्वात्, न च गृहीत- नांधारणा ग्राहित्वादस्याप्रामाण्यं, अन्यान्यकालविशिष्टत्वेन स्पष्टस्पष्टतरस्पष्टतमभित्रधर्मकवासनाजनकत्वेन वा भिन्नस्यैव वस्तुनो ग्रहणा- त्वव्यवस्थादिति प्राश्चः, वस्तुतो गृहीतग्राहित्वं नाप्रमात्वे तन्त्रं, अपि तु 'तदभाववति तत्प्रकारकत्वम्' इति न तस्याप्रामाण्यं इति दिग् । पनम् ॥ वासना च यद्यपि स्वतो न ज्ञान तथाप्यपायकार्यत्वात्स्मृतिकारणत्वाचोपचारतस्तस्य ज्ञानत्वं, 'इदं वस्तु तदेव, यत्प्रागुपलब्धं मया' इत्याकारिका स्मृतिरपि वस्तुनिश्चयमात्रफलादपायादतिरिच्यते, पूर्वापरदर्शनानुसन्धानरूपा हि सेति, तस्मादविच्युतिस्मृतिवासनालक्षणानां तिसृणामपि धारणानां व्यवस्थितत्वान्न विभागव्याघातः। आह च-"भण्णइ इदं तदेवेति जाबुद्धी॥१८८ानणु साध्वायम्महिआ, जओ असा वासणाविसेसाओ॥जा यावायाणन्तर-मविच्चुई सा धिईणाम ॥१८॥"[भण्यते इदं तदेवेति या बुद्धिः॥ ननु सापायाभ्यधिका यतश्च सावासनाविशेषात् ॥ या चापायानन्तरमविब्युतिः सा धृतिर्नाम] यदि चोक्तरीत्यापायविशेष एव धारणाभ्युपगम्यते स्मृतिरपि चाधिकाऽभ्युपेयते तदा भेदपश्चकप्रसङ्गो वज्रलेपायत एव । आह च-" तं इच्छंतस्स तुहं, वत्थूणि य पंच, नेच्छमाणस्स ॥ किं होउ सा अभावो, भावो नाणं व तं कपरं ॥१९०॥"[ तामिच्छतस्तव वस्तूनि च पंच, नेच्छतः ॥ किं भवतु साऽभावो भावो ज्ञानं वा तत्कतरत् ] ननु भातामपि धारणानां त्रिरूपत्वाद्विभागातिकम इति चेत्, न,