SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मतिनिरूपणे ईहासंशययोल क्षणमेदतो भेदस्य व्यवस्थापनम्।। ARCHCAREGICASCIENDAR स्थाणुर्वा पुरुषो वेत्यनिश्चयात्मकं संशयमेवेहां केचिदुपयन्ति, ते भ्रान्ताः,ज्ञानाधिकारज्ञानरूपाया ईहाया उपन्यासायोगाद्, आह च-"ईहा संसयमेतं, केई न तयं तओ जमनाणं । मइनाणंसा चेहा, कहममाणं तई जुत्तं ॥१८॥[ईहा संशयमात्र केचिक तत्स यदज्ञानम् । मतिज्ञानांशश्चहा-कथमज्ञानं सा युक्तम्] संशयेहयो(लक्षण्यं न वीक्षामहे इति चेत्, सोऽयं पुरुषदोषो न तु वस्तुदोषस्तयोर्भेदस्यानुभविकत्वात्, तथाहि 'एकत्र विधिनिषेधोभयज्ञानं संशयः, 'हेतूपपत्तिव्यापारप्रवणं ज्ञानमीहा' इति लक्षणभेदादनयोर्भेदः,यदाह-"जमणेगत्थालंवण-मपज्जुदासपरिकुंठियं चित्तं ॥सेय इव सव्वप्पयओ,तं संसयरूवमण्णाण।।१८३॥" [यदने कार्थालम्बनमपयुदासपरिकुंठितं चित्तम्॥ शेत इव सर्वात्मतस्तत्संशयरूपमज्ञानम्] "तं चियसयत्थहेऊ-ववत्तिवावारतप्परममोहं ॥ भूआभूअविसेसा-याणच्चायाभिमुहमीहा।।१८४॥"[तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोघम् ॥ भूताभूतविशेषादानत्यागाभिमुखमीहा] अत्रानेकार्थालम्बनमित्यत्रालम्बनपदैनकालम्बनत्वविवक्षणाद्,अनेकार्थपदेन विरुद्धार्थत्वलाभाद्, “एकविशेष्यकं विरुद्धधर्मप्रकारकं ज्ञानं संशय" इति लक्षणं, अपर्युदासपरिकुंठितमिति च स्वरूपाभिधानानुपलक्षणादविधिपरिकुंठितत्वमपि द्रष्टव्यं, 'सय' इत्यादि च, सं सर्वात्मना शेत इवेति संशय इति व्युत्पत्त्यर्थाभिधानं, अत्र विरुद्धनानाधर्मप्रकारकत्वं परस्परग्रहप्रतिबन्धकग्रहविषयतावच्छदकनानाधर्मप्रकारकत्वं विवक्षितं, तेन तदभावव्याप्तिपर्यवसायिनो विरोधस्य संशयेऽभानेऽपि न क्षतिः, न वा इदं रजतमेतद्रपवच्चेति ज्ञानस्य संशयत्वापत्तिः, यत्तु 'एकथर्मिकतत्तदभावोभयप्रकारकज्ञानमेव संशय' इति, तन्न, अयं स्थाणुः पुरुषो वेति भावाभावानात्मकविरुद्धधर्मद्वयप्रकारकज्ञानस्यापि संशयत्वात् , तत्र चतुष्कोटिकसंशयस्यासिद्धत्वादिति दिग् ॥ यच्च ज्ञानं स्वार्थहेतूपपत्तिव्यापारतत्परं तदीहा, भृताभृतेत्यादिकं च स्वरूपकथनं, तत्र हेतुव्यापारः स्थाणुरयं वल्ल्युपसर्पणकाकादि " इति लक्षण, अपर्दैनकालम्बनत्वविवश्वोत्पपत्तिव्यापारतत्पश्चया ॐॐॐ
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy