________________
सविवरणं श्रीज्ञाना-5
र्णवप्रकरणम् ॥ ॥२१॥
'बुद्धिद्दिष्टे अत्थे' इति सप्तम्येकवचनान्तं विशेषणविशेष्यपदद्वयं,जे इति पादपूरणार्थों निपातः, भासइ भासते, तत्पदं प्रसि-४ इन्द्रियविभाद्धार्थकं प्रक्रान्तार्थकं वा, भुतपदं भावश्रुतार्थकं, 'मइसाहियं' इत्यत्र मतिः सहिता कारणत्वेन यस्य तदिति विग्रहः, पौर्वापर्यभावे गान्मतिश्रुतमत्या सहितमित्येव वा, एवञ्च बुद्धिदृष्टेऽर्थे सति तच्छ्रतं मतिहेतुकमेव भासत इति समुदायार्थः॥ न चात्र बुद्धिदृष्टेऽर्थे सती-2 भेदाभिधाने त्यभिधानमनतिप्रयोजनं, अस्य मतिसाहित्योपपादनार्थत्वाद् बुद्धिशब्दस्यात्र मत्यर्थकस्य ग्रहणात् श्रुतविषयोपदर्शिका मतिं श्रत- | साक्ष्योद्धृतमवश्यमपेक्षत इत्यनेन समर्थ्यते, अथवा सप्तमी 'तत्र निष्पुल(ण्य)को हत' इत्यत्रेवान सप्तम्या निमित्तत्वाद्विशिष्टे निमित्तत्वस्य पूर्वगतगाथाविशेष्यबाधे विशेषणमात्रपर्यवसायित्वात्तच्छरपसापेक्षत्वेन यदित्यध्याहाराद् बुद्धिष्टार्थदर्शननिमित्तं यदिति श्रुतस्वरूपमनूध तत्र | या भाष्यानुमतिसाहित्यनियमविधानमाभिधानीय, ये इति यदित्यर्थकमित्यपि कश्चित्, अन्यत्रापि मतिज्ञानेऽपि भवेत् श्रुतपूर्वकत्वनियम सारिविवरइत्यर्थाद् गम्यते यदि श्रुतज्ञानं उपलब्धिसमं मतिज्ञानतुल्यं भणेत, तच्च न भणितं तयोः परस्परं षटयानोपनिपातोपदेशात,
णम् ॥ एवञ्चानभिलाप्यविषयकमतिज्ञाने कथश्चिदपि श्रुतापेक्षाया अभावाद् व्यभिचारेण न तस्य तद्धेतुकत्वमिति भावः ॥४३॥
उभयश्रुतमतिभेदपरतया व्याचष्टेज्ञात्वा वा श्रुतदृष्टार्थान, ब्रुवतो युभयश्रुतम् ॥ भवेन्मत्युपयुक्तस्य, श्रुतं यदि समं भणेत् ॥४४॥
बुद्ध्या श्रुतबुद्धथा, दृष्टान् यानर्थान् मतिसहितं श्रुतोपयोगेन, भाषते तत् श्रुतं उभयश्रुतमेव,इतरत्र मत्युपयोगकाले, भवेत् श्रुतपदानुषङ्गात् उभयश्रतं, यापलब्धिसमं मतिसमानाकारश्रुतं श्रुतानुसार, भणेत्कोऽपि कथयेत, श्रुतं भणेदनुसरेदिति वा, एवं चोभयभेदे सिद्धे प्रत्येकभेदः सुसाधः, उभयभेदकसामग्रीभेदस्यैव प्रत्येकभेदकत्वात्, अथवा मति
॥२१॥
InnnnnnnnnnnnnnnnnAAAAAN
BRUMUSIC