________________
PUCCASHARASIC
श्रुतमेव श्रुतं ज्ञेयं, भाषासम्भवशालि वा ।। इतरत्र तदापत्ति-भिन्नाऽनुभववदूगिरा !॥ ४२ ॥
इन्द्रियविभाश्रुतोपयुक्तः सन् श्रुतसहितं यथा स्यात्तथा श्रुतसहितान् वा बुद्धिदृष्टान् यानर्थान् सम्भवतो भाषतेऽन्तर्जल्पविकल्पे ज्ञेयाका-18| गान्मातश्रु रतया परिणामयति तथापरिणामापन्नास्ते तस्य श्रुतमेव, नहि श्रुतविषयता न श्रुतमिति, नन्वेवमभिलाप्यविषयकं मतिज्ञानमपि
तभेदाभिधाश्रुतज्ञानसमानाकारमिति तत्रापि कथं न श्रुतत्वं, उच्यते, मतिश्रुतयोः स्फुटमेव विषयतावैलक्षण्यानुभवेन समानाकारताया एवा
ने साक्ष्योसिद्धेः, न च विषयाभेदे कथं विषयताभेद इति वाच्यम, ज्ञानस्वरूपाया विषयतायास्तदभेदेऽपि ज्ञानसामग्रीभेदेन मेदात, अनुभवेन न तभेदोऽनुभूयत इति चेत्, न, कालविशेषाद्यवभासभेदस्य प्रत्यक्षसिद्धत्वात्, तथा चात्र बुद्धिपदं बुद्धिसामान्यार्थक,
वंगतगाथाश्रुतपदं च श्रुतोपयोगार्थक, भाषत इति च भाषणयोग्यतावानित्यर्थकं, अध्याहियमाण एवकारश्च श्रुतमित्यनन्तरं योज्यः ।
या भाष्यानुतत्पदश्च नार्थमात्रपरामर्शकंते श्रुतमेवेत्यस्य बाधात्, किन्तु भाषासङ्कल्पविषयत्वविशिष्टार्थपरामर्शकं, इतरत्रेति च मतिज्ञानकाल सारिविवरइत्यर्थक, श्रुतपदं च भावश्रुतार्थकं, उपलान्धसमामिति च समानानुव्यवसायत्वार्थकं साम्यं च सावधिकमिति सनिधिसिद्धतया णम् ॥ मतिज्ञानमेवावधित्वेनोपतिष्ठते, भणेदित्युत्तरं च श्रुतमित्यनुषज्यत इति मतिज्ञानकाले श्रुतज्ञानं भवेद्, यदि मतिज्ञानसमानानुव्यवसायकं श्रुतं कश्चिदपि भणेदित्युत्तरार्द्धार्थः, एवं च विषयतावलक्षण्येन कारणभेदानुमानाचत्र कारणाभावनिश्चयेन कार्योत्पत्तिशंकोच्छेद इतिभावः, अथवा श्रुतमिति भावप्रधाननिर्देशाश्रयणादितरत्र मतिज्ञाने श्रुतत्वं तदा स्यादित्याद्यर्थो बोध्यः ॥४२॥
हेतुविषयभेदोन्नयनानुकूलेन प्रकारान्तरेण व्याचष्टेअथवा बुद्धिदृष्टेऽर्थे, श्रुतं मत्यै(सत्ये)व भासते ॥ इतरत्राप्ययं न्यायो, द्वयोः साम्ये परं भवेत् ॥४३॥
RREARSHREFRESHERE