SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwcom PAKKAKEKORECAUSA हितभाषणयोग्यतावान् यस्तस्य ते मावश्रुतमित्यर्थः ॥३७॥ अवधारणविधिमुपदर्य फलितमुपदर्शयति इन्द्रियविभाश्रुतमेव न ते किन्तु, श्रुतं भाषत एव यान् । परिणामो ध्वनेरेव, श्रुतं तद्भजनामतेः ॥३८॥ गान्मतिश्रुतयान सम्भवतो भाषत एव तच्छ्रतमित्यवधारणं युक्तम्, न तु ते श्रुतमेवेति अमिलाप्यगोचरया मत्यापि तदवगाहनात, 18. भेदाभिधाने न च श्रुतोपयोगेन भाष्यमाणाः श्रुतमेवेति कुतो न वक्तुं युक्तं, तेषामेव कदाचिन्मत्यापि भाषणसम्भवात, एवं च श्रुतं ध्वनि- सादयोध्धृता. परिणाम एव श्रुतोपनीतशब्दगोचरस्यास्यांतल्पविकल्पत्वनियमान्मतिज्ञानं त्वमिला यानभिलाप्यविषयकमिति तत्र तद्- याः पूर्वगतभजनेत्यनेन वैधयेणानयोर्मेदः ॥ आह च-"जे भासइ चेव तयं, सुरंतु नउ भासओ सुअं चेव ॥ केइ मईए वि दिट्ठा, जं गाथाया भादव्वसुअचमुक्यन्ति ॥ १४९ ॥ एवं धणिपरिणाम, सुअनाणं उभयहा मइमाणं । भिमसहावाइ, ताई तो भिण्णरूवाई | प्यानुसारि॥ १५० ॥"[यान् भाषत एव तत्, श्रुतं तु न तु भाषमाणस्य श्रुतमेव ॥ केचिन्मत्यापि दृष्टा यद्रव्यश्रुतत्वमुपयान्ति ॥ विवरणम् ॥ एवं ध्वनिपरिणाम, श्रुतज्ञानमुमयथा मतिज्ञानम् ॥ यद्भिवस्वभावे ते ततो भिन्नरूपे ॥]॥ ३८ ॥ इयरत्थवीत्यादि व्याचष्टे इतरत्रापि शब्दस्य, परिणामाद् भवेच्छूतम् ॥ मत्या श्रुतोपलब्ध्या वा, यदि नाम समं भणेत् ॥ ३९॥ इतरत्र मतिज्ञाने शब्दपरिणामरूपश्रुतधर्मदर्शनाच्छ्रतत्वं तदा कल्प्येत यदि तत्र यावन्त उपलब्धिविषया अर्थास्तावन्तो भणनयोग्या मवेयुः, न च भणनयोग्याभणनयोग्योभयविषयत्वान्मतर्मतिश्रुतोभयरूपत्वमस्त्विति वाच्यं, भणनयोग्यानामप्यर्थानां मतिज्ञानेन श्रुतापलब्ध्येव श्रुतानुसारेणाभाषणात, तदिदमाह-"इयरं ति मइनाणं, तओ वि जइ होइ सहपरिणामो ॥ तो तम्मि वि किंन सुअं, भासइज नोवलद्धिसमं ॥१५॥" [इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः ॥ ततस्तस्मिन्नपि किं न श्रुतं
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy