SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना JOKES र्णव प्रकरणम् ॥ ॥१९॥ PRECAMERCULOSE भवेयुः॥ भाष्यमाणं मुक्त्वा यदि सर्व शेषकं बुद्धिः॥] एवं च श्रुतादवगतमिदमिति प्रत्ययाऽविशेषाच्छाब्दबोधस्येव हत इन्द्रियविभातदनुसारिणोऽपि श्रुतत्वं निर्बाधं तस्य स्मृतित्वानुमितित्वादिना सहभावाविरोधात्, न चैवमनुमानस्यापीन्द्रियापेक्षया गान्मतिश्रु| ऐन्द्रियकत्वं स्याद् , इष्टत्वात्, केवलं श्रुतानुसारिणि श्रुतस्येव तत्रेन्द्रियाणां नातिशयेनापेक्षेति तत्वम् ॥३६ ॥ तदेवं श्रुतस्वरूपा-४ तभेदाभिधाभिधानप्रकारेण बुद्धिद्दिटे इत्यादिगाथा व्याख्याता, अथ भाष्यकारोक्तया दिशा मतिश्रुतभेदोनयनानुकूलतयेयमेव व्याख्यायते-ट ने साक्ष्योढ़ बुद्ध्या सामान्यया दृष्टान् , भाषते सम्भवेन यान् ॥ श्रुतोपयुक्तस्ते तस्य, अतमन्या मतिः स्मृता॥ ३७॥ तायाः पूर्व ___'बुद्धिद्दिढे' इत्यत्र बुद्धिशब्दो मतिश्रुतसामान्यबुद्धयर्थको, 'मतिसहितमित्यत्र' मतिशब्दश्च श्रुततात्पर्यकः, भाषत इत्यत्र गतगाथाया योग्यत्वमाख्यातार्थस्तच्च तद्धे तुविकल्पाश्रयत्वं श्रुतपदञ्च भावश्रुतार्थकमिति श्रुतोपयुक्तः सन् बुद्धिदृष्टयदर्थभाषणानुकूलविक- भाष्यानुसाल्पवान् यस्तस्य तेा विषयविषयिणोरभेदोपचाराद् भावश्रुतं भवन्तीति पर्यवसितोऽर्थः॥ इयं धनभिलाप्यविषयिणी श्रुतमन रिविवरनुसृत्यैवामिलापविषयिणी चेति सामान्यबुद्धि दृष्टत्वं चार्थानां श्रुतदृष्टानामपि मतिदृष्टत्वनियमात्सम्भवति । एवञ्च श्रुतोपयुक्तस्यैव णम् ॥ विकल्पयतो भावश्रुतं, तदनुपयुक्तस्यैव तु मतिरिति तयोर्भेदात्तथात्वम् ॥आह च-“सामन्ना वा बुद्धी, मइसुअनाणाई तीइ जे दिडा ॥ भासइ सम्भवमेतं, गहिन उ भासणाभित्तं ॥ १४७ ॥ मइसहि भावसुअं, तं निययमभासओ वि मइरना ॥ मइसहियंति जमुत्र, सुओवउत्तस्स मावसुअं॥१४८॥" [सामान्या वा बुद्धिमतिश्रुतज्ञाने तया ये दृष्टाः ॥ भाषते सम्भवमात्रं गृहीतं न तु भाषणामात्रम् ।। मतिसहितं भावश्रुतं तबियतमभाषमाणस्यापि मतिरन्या ॥ मतिसहितमिति यदुक्तं | श्रुतोपयुक्तस्य भावश्रुतम् ॥] 'सहितमित्यस्य' क्रियाविशेषणत्वे तु भाषणयोग्यत्वस्य धात्वर्थत्वाद्यद्विषयकश्रुतोपयोगस * ॥१९॥ AAAAAAAA
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy