SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ KARA दुः॥ ३५ ॥ ननु पदजन्मंशात्, इति चेत, उच्यने वा मिथस्तयोः ॥ ३६त्वा जानीहि ॥"जे अक्खराणुसारेण, मईविसेसा तयं सुझं सव्वं ॥ जे उण सअणिरवेक्खा, सुद्धं चिय तं मइमाणं ॥१४४॥" इन्द्रियविभा[येऽक्षरानुसारेण, मतिविशेषास्तच्छ्रतं सर्वम् ॥ ये पुनः श्रुतनिरपेक्षाः, शुद्धमेव तन्मतिज्ञानम् ॥] अत्र 'सुअनाणं चेव 15 गान्मतिश्रु. जाणाहि ॥[श्रुतज्ञानमेव जानीहि ] इति पाठमुपेक्ष्य 'सुअनाणमंतरे जाण' [ श्रुतज्ञानाभ्यन्तरे जानीहि ] इति पाठकरणं तभेदाभिधाचैवयोवैयर्थ्याच्छन्दोभङ्गभयादङ्गाभ्यन्तरादिपदवदभेदार्थकस्याभ्यन्तरपदस्यातिसानिध्यव्यञ्जकत्वाच्छ्तपदस्य चतुर्दशपूर्वश्रुतार्थ ने साक्ष्योद्ध तायाः पूर्वकत्वेऽभ्यन्तरपदस्य तज्जातीयत्वबोधकत्वाद्वेत्याहुः॥ ३५॥ ननु पदजन्यं ज्ञानमेव श्रुतं, तदुपजीविज्ञानान्तरं तु मतिरेव, नहि गतगाथावा तदपजीवित्वेन तत्वं नाम, प्रत्यक्षोपजीवित्वेनानुमानस्यापि प्रत्यक्षत्वप्रसङ्गात्, इति चेत्, उच्यते भाष्यानुसा श्रुतानुसारिणी बुद्धि-मतिरेव यदीष्यते ॥ तदा षट्स्थानता भज्येत्, स्वस्थाने वा मियस्तयोः ॥३६॥ रिविवरयदि पदजन्यो बोध एव श्रुतं तदनुसारिविशेषमानं तु मनसोपनीयमानं मतिरेव, तर्हि श्रुतस्यापि मननलक्षणेन मतित्वातदुच्छेदप्रसङ्गे कथं मतिश्रुतयोः षट्स्थाननिवेशव्यवस्था,अस्तु वा तत् श्रुतं तथापि तस्य प्रयोगाधीनत्वात्प्रयोगस्य सङ्ख्येय णम् ॥ वर्षायुषां सङ्ख्येयविषयस्यैव सम्भवात स्वस्थाने सङ्ख्येयेनैव न्यूनाधिकभावव्यवस्था स्यान्मतिज्ञानस्य च सर्वदा प्रयुज्यमानानन्तगुणविषयत्वान्मतिश्रुतयोमिथोऽनन्ततैव सा स्यादिति श्रुतस्य स्वस्थाने मतिश्रुतयोश्च मिथः षट्स्थानोपनिपातोच्छेदः॥ आह च-“केइ अभासेजता, सुअमणुसरओ वि जे मइविसेसा ।। मण्णंति ते मइ चिय, भावसुआभावओ तमो ॥१४५॥ किह मइसुअनाणविऊ, छट्ठाणगया परोप्परं होजा ॥ भासिज्जंतं मोत्तुं, जइ सब्बं सेसयं बुद्धी ॥ १४६ ॥" [ केचिदभाष्यमाणाः श्रुतमनुसरतोपि ये मतिविशेषाः ॥ मन्यन्ते तान्मातेरेख भावश्रुताभावतस्तमो ॥ कथं मतिश्रुतज्ञानाविदः षट्स्थानगताः परस्परं NEERI
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy