________________
मुक्त्वेत्यन्वयसम्भवेऽप्यप्रामाणिकावभाक्तिव्यत्ययकल्पनानाचित्यात्, तस्मानिरवधारणव्याख्यानमेव सम्यक् फलतोऽवधारणला- इन्द्रियविभाभाच्चेन्द्रियविभागोपपत्तिरिति चेत्, न, एकाऽवधारणलामेभ्यभजनाशङ्कया तदभिधानात्, अत एवोभयाव्यभिचारस्थलेऽपि निय- गाम्मतिश्रुतमद्वयाभिधानं तत्र तत्रोपवीक्ष्यते ॥२४॥ ननु यदि शेषाक्षरलाभः सर्वोऽपि श्रुतं तर्हि अवग्रहरूपैव मतिः स्यात्, इत्यत आह- भेदाभिधाने
भावः श्रुताक्षराणां यः, स एव श्रुतमिष्यते । ईहादयो मतेर्भदा, नोच्छिद्येरन् कुतोऽन्यथा ॥ २५ ॥ साक्ष्योऽधृता
यदि सर्वोऽप्यक्षरलाभः श्रुतं तवक्षरानुविद्धा ईहादयोऽपि श्रुतरूपा एव प्रसजेयुरित्यवग्रहैकमूर्तिरेव मतिः पर्यवस्येत्,तस्माच्छ्रता- १४या:"सोइंदिनुसार्यक्षरलाभ एव श्रुतमिति ॥ आह च-" सोवि हु सुअक्खराणं, जो लाभो तं सुअंमई सेसा ॥ जइ वा अणक्खरचित्र, 6 ओवलब्धीसा सव्वा ण पवत्तज्जा।।१२६॥" [सोऽपि खलु श्रुताक्षराणां यो लाभस्तच्छ्रतं मतिः शेषा॥ यदि वाऽनक्षरैव, सा सर्वा न प्रवर्तत] इत्थं | ति"पूर्वगतव्याख्याता 'सोइंदिओवलध्धीति' पूर्वगतगाथा॥२५॥ अथाग्रिमपूर्वगतगाथासम्बन्धाय “दव्वसुअंभावसुअं,उभयं वा किं कहं गाथाया विव होज्जत्ति। को वा-भावसुअंसो, दवाइसुअंपरिणमज ॥१२७॥" [द्रव्यश्रुतं भावश्रुतं, उभयंवा किं कथं वा भवेदिति॥ को वा तवरणसमाप्तिः भावश्रुतांशो द्रव्यादिश्रुतं परिणमेत ] ति ॥ भाष्योक्तां सङ्गतिमनुवदति ।
भाष्योक्ताद्रव्यभावश्रुते युग्मं, किं कथं वा भवेदिति ॥ कियान् भावभूतस्यांशो-द्रव्यादीत्यनुभाषते ॥२६॥ ग्रिमपूर्वगत
द्रव्यश्रुतं भावश्रुतमुभयश्रुतं वा किं कथं च तद्भवेत्कियान्वा भावश्रुतस्य भागो द्रव्यश्रुतमुभयश्रुतं वेत्यनुभाषितुमिमां गाथा- गाथासङ्गमाह-पूर्वगतप्रणयनप्रवण:-"बुद्धिद्दिढे अत्थे, जे भासइ तं सुझं मईसहि ॥ इयरत्थवि होज्ज सुश्र, उवलद्धिसमं जइ भणेज्जा तिश्च। ॥१२८॥[बुद्धिदृष्टऽर्थे यान्भाषते ततश्रुतं मतिसहितम् ॥ इतरत्रापि भवेत् श्रुतं, उपलब्धिसमं यदि मणेत्] ॥२६॥ इमामेव व्याचष्टे