SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सविवरणं| श्रीज्ञाना र्णव प्रकरणम्॥ १४॥ ROCRACKECTUREMEMORE श्रुतत्वं न जहात्येव, लब्धिरक्षरगर्भिणी॥श्रोत्रन्द्रियोपलब्धिः सा, यतो योग्यतया स्मृता॥ २३॥ इन्द्रियावमा शेषेन्द्रियद्वारकज्ञानेऽपि प्रतिभासमानमक्षरं श्रोत्रेन्द्रियोपलब्धियोग्यमिति श्रोत्रेन्द्रियोपलब्धिरेव तत् । आह च-"जह 12 गान्मतिश्रुसुअमक्खरलाभो, न णाम सोओवलद्धिरेव सुअं॥ सोओवलद्धिरेवक्खराई सुइसम्भवाओ" ति ॥१२५॥॥ [यदि श्रुतमक्षरलाभो न [ मदावानाम श्रोत्रोपलब्धिरेव श्रुतम् ॥ श्रोत्रोपलब्धिरेवाक्षराणि अतिसंभवादिति]॥२॥ नन्वेवं द्रव्यश्रुतस्योपलब्धिविषयस्य तथात्व- ने साक्ष्योद्धसमर्थनेऽप्यक्षरोपलब्धस्तथात्वमसमर्थितं न खलु सापि श्रोत्रग्रहणयोग्या, न चाभिलापस्य तथात्वे तदाकारपरिणतज्ञानस्यापि तथा जतायाः पूर्व त्वम् , परिणामपरिणामिनोः सर्वथैकत्वाभावात् , एवं सति केवलबहुव्रीह्याश्रयणप्रसङ्गाच, इति चेत्, उच्यते-शेषाक्षरलाभोऽपि गतगाथाया श्रुतानुसारितया सङ्केतग्रहमपेक्षमाणः साक्षात्परम्परया वा तदनुकूला श्रोत्रजन्यां पदधियमुपजीवतीति श्रोत्रद्वारिकोपलाब्धरेव | भाष्यानुसासा, न चेन्द्रियान्तरमपि तत्र द्वारमित्यवधारणानुपपत्तिः, श्रोत्राद्वारकत्वव्यावृत्तरेव तत्फलत्वादस्मादेवावधारणादिन्द्रियविभाग: रिविवरसङ्गच्छते, अन्यथा द्वयोरपि मतिश्रुतयोः सर्वेन्द्रियापेक्षाया अविशेषादित्याशयेनाह णम् ॥ अवधारणमाश्रित्ये-न्द्रियभेदोऽपि युज्यते ॥ उपेक्ष्यमेव व्याख्यान-मतो निरवधारणम् ।। २४ ॥ तथाविधविरुद्धधर्माध्यासलक्षणभेदोपयिकावधारणेनैव हि मतिश्रुतयोरिन्द्रियभेदो युज्यते, विनाऽवधारणं तदलाभात्, अथ श्रुतं श्रोत्रोपलब्धिरेवेति सावधारणव्याख्याने शेषाक्षरलाभासङ्ग्रहेणानन्वयात् श्रोत्रोपलब्धिपदस्य तद्योग्यत्वार्थकतया 'अक्खरलं- | भोसेसेसु' इत्यभिधानानुपपत्तेः, नच तत्रोत्सर्गव्याप्त मतित्वमपोदितुं तदभिधानं, प्रथमार्थानुपपत्तेः, न चाक्षरलामे श्रुताभेदान्वयादेव तदपवादो, वाक्यभेदप्रसङ्गात्, न च द्वितीयार्थ एवेयं प्रथमा, अक्षरलाभपदस्य श्रुतानुसार्यक्षरलाभपरतया द्रव्यश्रुत इव तत्रापि IP॥१४॥ SHAR
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy