________________
SHEKS
दन्नसुरं" इत्युक्तं तत्र तस्य द्रव्यश्रुतत्वे किं मानं कथञ्च शेषेन्द्रियाक्षरलाभो न मतिरित्याशङ्कायामाह
इन्द्रियविभाव्यञ्जनाक्षरवद् द्रव्य-श्रुतं लिप्यक्षरं मतम् ॥भावश्रुतं वर्णलाभः, शेषं तु मतिरिष्यते॥ २२ ॥ गान्मतिश्चलिप्यक्षरं द्रव्यश्रुतं व्यजनाक्षरवदित्यत्र भावश्रुतकारणत्वात्, इतिहेतुर्गम्यः॥ यदाह-"पत्ताइगयं सुअकारणं ति, सद्दो
ब्व तभेदाभिधातेण दव्वसुअं॥ भावसुयमक्खराणं, लाभो सेसं मइनाणं ॥१२४॥ [पत्रादिगतं श्रुतकारणमिति शब्द इव तेन द्रव्यश्रुतम् ।।भावश्रुत- हत ने साक्ष्योमक्षराणां, लाभः शेषं मतिज्ञानम् ] ननु द्रव्यश्रुतत्वमत्र साध्यम्, तच्च भावश्रुतकारणश्रुतत्वमेवेति हेतुसाध्ययोरभेद इति चेत्, न, तायाः पूर्वद्रव्यश्रुतव्यवहारीवषयत्वस्यैव साध्यत्वाद्, हेतौ कारणपदस्य नियतान्वयव्यतिरेकप्रतियोगित्वपरत्वाद्वा, ननु भावश्रुतप्रयोजक- १५ गतगाथाया त्वमात्र, व्यभिचारि व्यन्जनाक्षरसाधारणं, परम्परया च न लिप्यक्षरस्य शाब्दज्ञानानुकूलत्वं तादृशानुपूर्वीकलिप्यक्षरज्ञाना- भाष्यानुसाजन्यतादृशानुपूर्वीकव्यञ्जनाक्षरज्ञानोत्तरमेव पदार्थोपस्थित्या शाब्दबोधोदयाद्, न च व्यजनाक्षरेणेव लिप्यक्षरेणाऽपि रिविवरणम्॥ सममर्थस्य सम्बन्धग्रहात्ततोऽप्याहत्य तदुपस्थितिरिति वाच्यम् , अर्थाव्युत्पन्नानां ततः शब्दस्यैवोपस्थित्याज्यत्रापि तदुपस्थितिद्वारैव तस्यार्थोपस्थापकत्वात, साधुत्वाद्यभावेन तस्य शाब्दवोधाहेतुत्वाचेति चेत्, न, व्यजनाक्षरादिव लिप्यक्षरादपि पट्वाकलितसङ्केतानां झटित्येवार्थोपस्थितेः, साधुत्वस्य सर्वत्रातन्त्रत्वादर्थोपस्थितिकारणतत्कारणसाधारणप्रयोजकत्वस्यैव वा व्यवहारानुकूलत्वात्सम्प्रदायभङ्गस्य विपक्षबाधकतर्कत्वादित्याहनीयम्, लब्ध्यक्षरं तु श्रुतानुसारित्वात् , भावश्रुतं न मतिरिति शेष मतिज्ञानमिति सुव्यवस्थितम्॥आह च-"भावसुअमक्खराणं लाभो सेसं मइनाणं ॥" [भावश्रुतमक्षराणां लाभः शेष मतिज्ञानम् ॥]त्ति ॥२२॥ ननु यदि शेषाक्षरलाभोऽपि श्रुतं तर्हि श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेत्यवधारणं भग्नमित्यत आह
HI