________________
R
सविवरण श्रीज्ञाना
॥१३॥
ब्धौ मतित्वविलक्षणश्रुतत्वसिद्धावेव शेषे मतिजिज्ञासाप्रवृत्तेः, अपि च श्रोत्रद्वारिकाप्युपलब्धिर्न शब्द एव, एककारणपरिशेषापातात् इन्द्रियविभाशब्दाजन्यत्वस्य निरमिलापत्वस्य वा व्यावृत्तिरेव श्रुतत्वव्यापिकावधारणफलमेवेति चेत्,न, तथापि व्यापकधर्मपुरस्कारेण तद्धर्म- गान्मतिश्रुवचानिश्चयस्याहत्य व्याप्यधर्मपुरस्कारेण तद्वत्तासंशयानिवर्तकत्वात्, अन्यथा इदं द्रव्यमेवेति निश्चये इयं पृथिवी न वेतितभेदाभिधासंशयाभावप्रसङ्गात, एवं चशेषन्द्रियाक्षरलाभे मतित्वशङ्कापि न निवर्तेत तत्र तद्विलक्षणश्रुतत्वाप्रतिपादनाचनियतशब्दजन्य- ने साक्ष्योढत्वप्रतिपादने चोक्त एव दोषः, यत्तु श्रोत्रेन्द्रियोपलब्धिपदं सामिलापज्ञानपरम्, इति सामिलापज्ञानं श्रुतमेवेति तद्भिनं तु तायाः पूर्वमतिरेवेत्यत्र तुशब्दस्यैवकारार्थकत्वोपपत्तिः, तबैतद्व्याख्यानस्येन्द्रियविभागानुपयोगित्वात्, न च तद्विभागलभ्याभिधान- गतगाथाया मेवेदम्, अर्थान्तरत्वात, किवं शेषेन्द्रियाक्षरलाभे मतित्वशङ्कानिवृत्तये ' अवखरलम्भो अ सेसेसु' इत्यभिधानौचित्येऽपि भाष्यानुसाशेषपदस्य यथावदर्थानुपपत्तरित्यपव्याख्यानमेतत्, ॥२०॥ तुशब्दश्चात्र समुच्चयार्थक एवेति व्याचष्टे
रिविवरमतेरपि श्रोत्रधीत्वात्, तुशब्दोऽत्र समुच्चये ॥ नाऽवधारणवन्ध्यत्व-मेकत्रैवावधारणात् ॥ २१ ॥
णम् ॥ श्रोत्रावग्रहादिरूपाया मतेरपि श्रोत्रोपलब्धिरूपत्वात्, तुशब्दोऽत्र समुच्चयार्थकः, तथा च श्रोत्रावग्रहादिकञ्च श्रोत्रातिरिक्तेन्द्रियजन्य ज्ञानं मतिः, इति पर्यवस्यति, न चात्रावधारणं सम्भवति सप्रयोजनं वा, एकत्रावधारणादेव विभागोपलम्भादेतादृशतुशब्दव्याख्यानादपि स मातिभेदभङ्गानापत्तिं समर्थयति । आह च-"तुसमुच्चयवयणाओवकाई सोइंदिओवलद्धीवि ।। मइरेवं सति सोउग्गाहादओ होन्ति मइभेआ॥॥१२३॥" [तुसमुच्चयवचनाद्वा, काचिच्छ्रोत्रेन्द्रियोपलब्धिरपि। मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः ॥ २१ ॥ ननु शेषं मतिज्ञानमित्युक्ते पत्रादिगतं अक्षरविन्यासरूपं मतिज्ञानं मा प्रसांक्षीदिति "मोत्तूणं
SAHARASHTRA
ASPBER