________________
सविवरणं भीज्ञाना
र्णव
प्रकरणम् ॥
हितम् ]त्ति ॥पूर्वगताभिहितं चेदम-"सोइंदिओवलद्धी, होइ सुअं सेसयं तु मइनाणं ॥ मोचूर्ण दव्वसुअं, अक्खरलंभो अ सेसेस ॥११७॥ [ श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् ॥ मुक्त्वा द्रव्यश्रुतं, अक्षरलंभश्च शेषेषु ॥] ति ॥१७॥
इमामेव गाथां यथाभाष्यं सप्रसङ्गप्रबन्धेन [विवरीषुराह-] श्रोत्रेन्द्रियोपलब्धीति-पदार्थ व्याप्तिसिद्धये ॥ द्रव्यभावश्रुते ग्राथे, उचिताद्विग्रहद्वयात् ॥१८॥
श्रोत्रेन्द्रियोपलब्धिरित्यत्र श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियस्य वा उपलब्धिः इति तत्पुरुषेण भाव श्रुतम्, श्रोत्रेन्द्रियादुपलब्धियेस्येति बहुव्रीह्याश्रयणेन च द्रव्यश्रुतं सगृह्यते,एवमुपयुक्तस्य वदत उभयश्रुतमपि उभयविग्रहाश्रयणाद् ग्राह्यम् ॥१८॥
श्रोत्रेन्द्रियोलब्धिः श्रुतमित्यस्य सावधारणत्वाद्विपरीतावधारणमवबुध्यमानः शङ्कतेश्रोत्रेन्द्रियोपलब्धिश्चेत, श्रुतमेवावधार्यते ॥ तद्द्वारकं मतिज्ञान-मुच्छिद्यत तदा न किम् । ॥१९॥
यदि श्रुतमेव श्रोत्रोपलब्धिस्तदा तस्या मतिरूपत्वासम्भवात श्रोत्रावग्रहायभावेन मतेरष्टाविंशतिभेदाः समुच्छिोरन्, यदि च सा मतिस्तदेतदुक्त्यसङ्गतिः, उभयं चेत्सङ्करः। आह च-"सोओवलद्धि जइ सुअंनणाम सोउग्गहादओ बुद्धी ।। अह बुद्धी तो ण सुअं, अहोभयं सङ्करो णाम ॥११८॥ श्रोत्रोपलब्धिर्यदि श्रुतं न नाम श्रोत्रावग्रहादयो बुद्धिः।। अथ बुद्धिस्ततो न श्रुतं, अथोभयं संकरो नाम ] ॥१९॥ अत्रोच्यते
श्रोत्रोपलब्धिरेवात्र, श्रुतं न श्रुतमेव सा॥ शब्दः सैवेत्यपव्याख्या, तभेदानधिकारतः॥ २०॥ अत्र हि गभ्य एवकारो विशेषणन सह योज्यते, तन्महिम्ना च 'चैत्रो धनुर्धर, इत्यत्रेवायोगव्यवच्छेद एव प्रतीयत इति.
इन्द्रियवि|भागान्मतिश्रुतभेदामि
धाने साक्योड़तायाः
पूर्वगतगा| याया भा
ष्यानुसारि| विवरणम्॥
RECEKAcy
| ॥१२॥