________________
सविकरणं श्रीज्ञाना
REK
र्णव
प्रकरणम्।।
॥११॥
anamaanadaanaamanamnnnnnnnnnnn
नचस्यात्पदविनिर्मोकात्तस्याज्ञानत्वं नाम, सम्यग्दृशामपि स्यात्पदविनिर्माण क्वचिदज्ञानदर्शनासंसर्गतया स्यात्पदार्थविषयतायास्त्वन्यत्राऽप्यनिवारणीयत्वात्,सम्यग्दर्शनस्यैव तादृशसंसर्गकज्ञानहेतुत्वम् इति चेत्,न, तथापि सम्यग्दृष्टिसम्बन्धिनोऽसंसर्गकस्यावग्रहस्याज्ञानत्वप्रसङ्गात्, किश्च संवादिप्रवृत्तिजनकतावच्छेदकं तद्वति तत्प्रकारकत्वलक्षणं प्रामाण्यं मिथ्यादृशां ज्ञानेऽतिव्यासं, अव्याप्तं च सम्यग्दृष्टिसम्बन्धिसंशयादौ, इति चढ़े, उच्यते
ज्ञानं तदपि संवादि-प्रवृत्तिजनकं यतः॥ अज्ञानं बन्धहेतुत्वा-न्मोक्षाऽहेतुतयाऽथवा ॥१५॥
व्यवहारोपयिकं हि ज्ञानत्वं मिथ्यादृशां ज्ञानेऽस्त्येव, तथापि निश्चयतो बन्धहेतुतावच्छेदकमज्ञानत्वमपि तत्राऽस्तीति ज्ञानमपि तदज्ञानमित्येव निश्चीयते, ननु ज्ञानेज्ञानत्वकल्पने मानाभावो मिथ्यादर्शनविशिष्टज्ञानत्वेनैव विशिष्टबन्धहेतुत्वसम्भवात, इति चेत, न, मिथ्यादर्शनविशिष्टज्ञानत्वेन ज्ञानविशिष्टमिथ्यादर्शनत्वेन वा हेतुतेत्यत्र विनिगमकाभावाद्, मिथ्यादर्शनज्ञानत्वयोः सम्बन्धभेदेन व्यासज्यवृत्त्यवच्छेदकताऽसम्भवात्, अन्यथा दण्डविशिष्टचक्रत्वादिनापि हेतुत्वप्रसगाव, न च ज्ञानत्वाज्ञानत्वयोरसमावेशो पथग्धमयोस्तयोः समावेशाज्जातिसाङ्कयेस्यापि क्वचिददोषत्वाद् ननु मिथ्यादशेनाविरतिकषाययोगानामेव तत्तबग्धहेतत्वोपदेशात्सामान्यतो बन्धविशेष मिथ्यादर्शनत्वेन मिथ्यादर्शनजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्नं प्रति चमिथ्यादपित्वेनैव हेतता प्रामाणिकी 'यत्सामान्ययोः' इति न्यायात्, ज्ञानं तु तत्सहभूततया तत्राऽन्यथासिद्धमेवेति न तस्याज्ञानत्वेन तद्धतुतेति चेत्, न, मिथ्यादर्शनद्वाराऽज्ञानस्य हेतुत्वे द्वयोर्हेतुत्वसमर्थनात्, अथवा मिथ्यादृष्टिज्ञाने सम्यक्प्रवृत्यादिद्वारा मोक्षहेतुतावच्छेदकज्ञानत्वाभाव एवाज्ञानत्वं, न चोक्तज्ञानत्वव्याप्यत्वमस्यास्त्विति वाच्यम्,सम्यग्दृष्टिसंशयादौ व्यभिचारात्,न चैकवि
मिथ्यादृष्टिज्ञाने व्यवहारौपयिक ज्ञानत्वं निश्चयतोऽज्ञानत्वम् , पर
प्रश्नपति|विधानश्च ।।
A
H ASKAR
MERAREP
॥११॥