________________
सविवरणं श्रीज्ञाना
प्रकरणम्॥
RECENCE
श्रुताज्ञानम् ] अतोऽत्राप्येनमर्थ भाष्यसम्प्रदायमनुरुन्धानोऽनुविचदिषुराहमतिश्रुते निर्विशेष, ज्ञानाज्ञाने विशेषिते ॥ सम्यग्दृशां हि ते ज्ञाने, अज्ञाने कुदृशां पुनः ॥१२॥
सम्यग्दृष्टिमिथ्यादृष्टिभावेनाऽविशेषिता मतिरेवोच्यते न तु मतिज्ञानं मत्यज्ञानं वा, सामान्यपदेन विशेषानभिधानात्, विशेषाऽभाने सामान्यस्याप्यभानापत्तिः,इति चेतन,तथापि सामान्यरूपेण विशेषभानेऽपि विशेषरूपेण तदभानाद्, एवं चाविशेषि- तामांतरित्यस्य विशेषबोधकसमभिव्याहारविनिर्मक्तमतिपदजन्यबोधविषयो मतिरित्यर्थः, न च मतिज्ञानमत्यज्ञानयोरपि वस्तुतस्ताहशबाधविषयत्वात्, अविशषितमतिव्यवहारापत्तिरित्याशक्यम,मतिज्ञानमविशेषिता मतिरिति व्यवहारोमतिज्ञानत्वावच्छेदेनावादशवाविषयत्वमवगाहते तस्यासम्भवादिति तवम एवं सम्यगदृष्टित्वविशेषिता मतिमंतिज्ञानम, मिथ्यादृष्टित्वविशेषिता च मत्यज्ञान, एव श्रुताप ज्ञेयम्।। आह च-"अविसेसिया मइच्चिय, सम्मद्दिहिस्स सा मइनाण।। मइअन्नाणं मिच्छा-दिद्धिस्स सुअंपि एमव ॥ ११४ ।। [विशषिता मतिरेव सम्यग्दृष्टः सा मतिजानम ॥ मत्यज्ञानं मिथ्यादृष्टेः श्रतमप्येवमेव ।। अत्र मतिज्ञानमत्यज्ञानयोमेतिरिति सामान्यसंज्ञा, मतिज्ञानं मत्यज्ञानश्चेति विशेषसंज्ञा द्रष्टव्या ॥ १२ ॥ ननु यथैव मतिश्रुताभ्यां सम्यग्दृष्टिघटादिकं जानीत व्यवहरति च तथा मिथ्यादृष्टिरपीति कथमेकस्य ज्ञानमपरस्य चाज्ञानमिति व्यवस्थेत्यत्राह
आवशषात्सदसतो-भेवहेतुतया तथा ॥ यादच्छिकतयाऽज्ञानं, मिथ्यादृष्टेः फलं विना ॥१३॥ मिथ्यादृष्टिज्ञानं हि सदसतोर्विशेष न प्रतिपद्यते.सर्वथा घट एवायामित्यवधारणे पटगतानामपि प्रमेयत्वादीनामतथात्वेनाध्यवसायात, अन्यथा पटगतधर्मद्वारा पटरूपताया अपि तत्र सम्भवे 'सर्वथा घट एवं' इत्यवधारणानुपपत्तेः, एवं सर्वप्रकारघंटोऽस्त्ये
अविशेषि-- तमतिश्रुतयोमतिश्रतवे विशेषितयोश्च तयोः सम्यग्दृष्टेर्मतिश्रुतज्ञा
नत्वे मि* थ्यादृष्टर्मत्यज्ञानश्रुताज्ञानत्वे
॥१०॥