________________
3
ण्णाणाणि य, समकालाई जओ महसुआई ॥ तो न सुझं मइपुवं, मइनाणे वा सुअन्नाण।।१०७॥ इह लद्धिमइसुआई, समकालाई, मतिश्रुतलनतूबओगो सिं ।। मइपुवं सुमिह पुण, सुओवओगो मइप्पभवो ॥१०८॥ त्ति ॥ [ज्ञाने अज्ञाने च समकाले यतो मतिश्रुते । १५व्योः समततो न श्रुतं मतिपूर्व मतिज्ञान वा श्रुताऽज्ञानम् ॥ इह लब्धिमतिश्रुते समकाले, नतूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः, श्रुतो- कालत्वेन तपयोगो मतिप्रभवः] ॥९॥ अथ श्रुतस्य मतिपूर्वत्वमिव मतेरपि श्रवणजन्यायाः श्रुतपूर्वत्वमस्तीत्यविशेष निराकर्तुमाह- 12 योरित्यत्र
न भावश्रुतजन्यापि, द्रव्यश्रुतभवा मतिः॥ न तस्यामस्ति वैजात्य-मुत्कर्षो वा पुरस्कृतः॥१०॥ भाष्यसंवाद:
परस्माच्छब्दं श्रुत्वा प्रादुर्भवन्ती मतिर्न भावश्रुतजन्या किं तु द्रव्यश्रुतप्रभवैव, श्रवणानुकूलक्षयोपशमोद्बोधकस्य शब्द- मते: भावस्यैव तद्धेतुत्वाद्, अन्यादृशश्रुतपूर्वत्वं तु मतेने वारयामः श्रुतोपयोगाच्च्युतस्य मत्युपयोग एवावस्थानाद् ॥ आह च-"सोऊण जा श्रुतजन्यत्वमई मे, सा सुअपुन्च त्ति तेण ण विसेसो ॥ सा दव्वसुअप्पभवा, भावसुआओ मई णत्थि ॥१०९॥"[श्रुत्वा या मतिर्भवतां, सा
शङ्गाऽपाकरभुतपूर्वेति तेन न विशेषः॥ सा.द्रव्यश्रुतप्रभवा, भावतान्मतिर्नास्ति।]"कज्जतया ण उ कमसो, कमेण को वा मई णिवारेइ॥ णम् द्रव्यजं तत्थावत्थाणं, चुअस्स सुत्तोवोगाओ ॥११०॥" [कार्यतया न तु क्रमशः, क्रमेण को वा मति निवारयति ॥ यत्तत्रावस्थान, च्युतस्य श्रुतोपयोगात् ॥]त्ति ॥ यद्यप्यनयोरविशिष्टमपि पौपियं भेदकमेव, तथापि वस्तुगत्यनुरोधेनायं प्रयास इति ऋजवः,
सम्मतिः एकजातीयत्वेऽपि व्यक्तिपौर्वापर्यसम्भवाज्जात्यैव पौर्वापर्यस्य भेदकत्वात् तनिर्वाहककार्यकारणभावव्यवस्थापन, तनिहाय च विशेषसमर्थनं सफलमिति यौक्तिकाः॥ कार्यकारणभावेन भेदनिरूपणापयिकप्रासङ्गिकसूत्रसमर्थनायेदमिति साम्पदायिकाः। ननु मतिर्न श्रुतजन्येत्यसङ्गतं श्रुतनिश्रितमतिज्ञानस्य श्रुतजन्यत्वात्, इति चेत्,न, श्रुतप्रसूतक्षयोपशमविशेषस्यैव तद्धेतु
श्रुतमत्वे
च विशेषसमर्थनं सफलकिपीर्वापर्यसम्भवाज्जात्यैव पावापायापर्य भेदकमेव, तथापि वस्तुगत्यमा
CMC4