SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ CARRIERSPEok बरजिजे. जजह स(स)वियत्मवित्तं ॥२-११॥" ज्ञानस्य हि व्यक्ततारूपं, दर्शनस्य पुनरव्यक्तता। न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्यते,ततः 'सामान्यविशेषज्ञेयसंस्पश्युभयकस्वभाव एवायं केवलिप्रत्यया',न च ग्राह्यद्वित्वाद्वाहकद्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः, विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु दर्शनपार्थक्ये का प्रत्या. शा. आवरणद्वयक्षयादुर्भयैकस्वभावस्यैव कार्यस्य सम्भवात् । न चैकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत्परस्परविभिन्न स्वभावद्वयविरोधः, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्याविरोधात् । ज्ञानत्वदर्शनत्वधर्माभ्यां ज्ञानदर्शनयोर्भेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि स्याद्वाद एव, तदुक्तं स्तुती ग्रन्थकृतव (निश्चयद्वात्रिंशिका) "चक्षदर्शनविज्ञानं, परमाणावौष्ण्यरौक्ष्यवत् । तदावरणमप्येकं, न वा कार्यविशेषतः ॥८॥" इति । परमाणावुष्णरूक्षस्पर्शद्व. | यसमावेशवच्चाक्षुष ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषज्ञानदर्शनावरणकर्मापि परमार्थत एकं, कार्यविशेषत उपाधिभेदती वा नैकमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि द्रष्टव्यम् । तदाह-"चक्षुर्वद्विषयाख्याति-वधिज्ञानकैवले ॥शेषवृत्तिविशेषात, ते मते ज्ञानदर्शने ॥३०॥ इति"। चक्षुर्वचाक्षुषवद्विषयाख्यातिः स्पृष्टज्ञानाभावः अस्पृष्टज्ञान इति यावत्, भावाभावरूपे वस्तुन्यभावत्वाभिधानमपि दोषानावहं, शेषा वृत्तयोऽस्पृष्टज्ञानानि ताभ्यो विशेषः, स्पृष्टताविशेषेण वक्ष्यमाणरीत्या स्पृष्टा- विषयवृत्तित्वव्यङ्गयेन, तस्मात्ते अवधिकेवले ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः॥ क्रमाक्रमोपयोगद्यपक्षे भगवतो यदापद्यते तदाह-" अहिटुं अण्णायं, च केवली एव भासइ सया वि॥ एगसमयम्मि हंदी, वयणविगप्पो ण संभव।।।२-१२॥" आद्यपले जानकालेऽदृष्ट,दर्शनकाले चाज्ञातं, द्वितीयपक्षे च सामान्यांशेऽज्ञातं विशेषांश चादृष्टं,एवमुक्तप्रकारेण केवली सदा निरूपणे ज्ञानदर्शनयोळक्ताsव्यक्तरूपत्वेन भेदवादिमतं वेलिनि तर. नुपपत्तिप्र दर्शनेन कम
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy