SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञान CIRECADEMOR अकरणम्॥ ॥११२॥ केवलज्ञान निरूपणे भाषते तत “एकस्मिन् समये ज्ञातं दृष्टं च भगवान भाषते," इत्येष वचनस्य विकल्पो विशेषो भवदर्शने न भवतीति गृह्यतां । क्रमतोऽक न चान्यतरकालेऽन्यतरोपलक्षणादुपसर्जनतया विषयान्तरग्रहणाच्चोक्तवचनविकल्पोपपत्तिः, एवं सति भ्रान्तच्छवस्थेऽपि तथाप्रयो- IXमतो वोपयो गप्रसङ्गात् । यदा कदाचित् शृङ्गग्राहिकया ज्ञानदर्शनविषयस्यैव पदार्थस्य तद्बुद्धावनुप्रवेशादिति स्मर्तव्यम् । तथा च सर्वत्रत्वं गद्याम्यु न सम्भवतीत्याह-"अण्णायं पासतो, अदिटुं च अरहा वियाणतो॥ किं जाणइ किं पासइ, कह सव्वण्णू ति वा होइ॥२-१३॥" गमे भगक अज्ञातं पश्यन्नदृष्टं च जानानः किं जानाति किं वा पश्यति न किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् ? तो ज्ञातरन कथमपीत्यर्थः । ज्ञानदर्शनयोविषयविधयैकसंख्याशालित्वादप्येकत्वमित्याह-"केवलनाणमणतं, जहेव तह दंसणं पि पण्णत्तं ।। टमाषित्वा सागारग्गहणाहि य, णियमपरितं अणागारं ॥२-१४॥" यद्येकत्वं ज्ञानदर्शनयोर्न स्यात्तदाऽल्पविषयत्वादर्शनमनन्त न स्यादिति ६ समवदोक "अणते केवलनाणे अणते केवलदंसणे" इत्यागमविरोधः प्रसज्येत. दर्शनस्य हि ज्ञानाद्भदे साकारग्रहणादनन्तविशेषवर्ति- स्य निरु ज्ञानादनाकार सामान्यमात्रावलम्बि केवलदर्शनं, यतो नियमेनकान्तेनैव परीतमल्पं भवतीति कुतो विषयाभावादनन्तता। न च णम् ॥ किउभयोस्तुल्यविषयत्वाविशेषेऽपि मुख्योपसर्जनभावकृतो विशेष इति वाच्यं, विशेषणविशेष्यभावेन तत्तत्रयजनितवैज्ञानिकसम्बन्धा षयसंख्या वच्छिन्नविषयतया वा तत्र कामचारात । आपेक्षिकस्य च तस्यास्मदादिवद्धावेवाधिरोहात । एतच्च निरूपितं तत्वं "जंजं जे जे भावे" विचारेणाइत्यादि(आवश्यक)नियुक्ति(२८२)गाथाया नयभेदेन व्याख्याद्वयेऽनेकान्तव्यवस्थायामस्माभिः(पत्र ८४२) अक्रमोपयोग पि ज्ञानदर्शद्वयवादी तु प्रकृतगाथायां साकारे यद्ग्राणं दर्शनं तस्य नियमोऽवश्यम्भावोयावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जाति नयोरैक्य रूपाणि वा सामान्यानीति हेतोस्तेनापरीतमनन्तमित्यकारप्रश्लेपेण व्याचष्टे, क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति | समर्थनच॥ -OL RORIES
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy