SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ FREE तत्मत्यक्ष परोक्षंच, प्रत्यक्षं त्वक्षमात्रजम् ॥ यत्त्विन्द्रियोपलब्धिस्त-तन्न, यत् स्पष्टतैव सा ॥३॥ प्रत्यक्षपरोक्ष तद् ज्ञानं द्वेधा,प्रत्यक्षं परोक्षं चेति,तत्राश्नुते व्याप्नोति ज्ञानात्मना सर्वार्थान् , अनाति स्वःसमृद्धथादीन, पालयति भुक्ते भेदेन ज्ञानवेति 'उणादिनिपातनाद्'अक्षो जीवस्तं प्रति साक्षाद्गतमिन्द्रियनिरपेक्षं वर्चते यत् तत्प्रत्यक्षम् । आह च-"जीवो अक्खोअथव्वा विध्यं, व्युवणभाअणगुणनिओ जेण ॥ तं पइ वट्टइ नाणं, जं पञ्चक्खं तयं तिविहं ॥८९ ॥ ति॥"[जीवोऽक्षोऽर्थव्यापन-भोजनगुणान्वितो प्तस्वनुसायेन ॥ तं प्रति वर्तते ज्ञानं, यत्प्रत्यक्षं तत्रिविधम् ]। इत्थं चेदं व्युत्पत्तिनिमित्तमेव । नैश्चयिक प्रवृत्तिनिमित्तं तदेव च लक्षणम्, रेण प्रत्यक्ष'उत्पत्चाविन्द्रियमनोनिरपेक्षत्वम्' पर्यवस्यति । तेनावध्यादेः क्षयोपशमभावापरकर्मपुद्गलजन्यत्वेऽपि तस्य न क्षतिर्वस्तुतस्त लक्षणम् ,गौदेतोरितिन्यायात्स्वाभिमगुणजन्यत्वमेव तस्य । तेन न वक्ष्यमाणपरोक्षलक्षणातिव्याप्तिरिति ॥ एवं च 'आत्ममात्रजन्यत्वम् इति १५ तमसम्मताया यथाश्रुतमेव ज्यायः। न च सांव्यवहारिकप्रत्यक्षेऽव्याप्तिस्तस्यालक्ष्यत्वाचत्रोपचारेणैव प्रत्यक्षत्वव्यवहाराद्, न हि वाहीको गोव्य इन्द्रियोपवहाराद् गौरेव।।यत्त्विन्द्रियोपलब्धिःप्रत्यक्षमित्यक्षपादमतानुयायिनःप्रचक्षतेतन्न, इन्द्रियाणामचेतनत्वेनोपलब्ध्य लब्धेः तत्त्वं भावात्तद्विगमेऽपि तदुपलब्धार्थस्मरणनात्मन एव ज्ञातृत्वात् ।। उक्तश्च-"कोसिंचि इंदिआई, अक्खाइं तदुवलद्धि पञ्चक्खं ।।तो ताई खंडितम् जमचेअणाई, जाणंति ण घडो व्व" ॥९१॥ [केषाश्चिदिन्द्रियाणि, अक्षाणि तदुपलब्धिः प्रत्यक्षम् ।। तन्न तानि यदचेतनानि, जान एवामीन्द्रवन्ति न घट इव] 'उवलद्धा तत्थाया, तद्विगमे तदुवलद्धसरणाओ।|गेहगवक्खोवरमेवि तदुवलद्धाणुसरियाव॥९॥त्ति' [उपलब्धा तत्रा जन्यज्ञानत्मा,तद्विगमे तदुपलब्धस्मरणात्।। गेहगवाक्षोपरमेऽपि,तदुपलब्धानुस्मतेव] अथेन्द्रियजन्यज्ञानमेव प्रत्यक्षमिति तदपिन समीचीनम्, त्वस्य च ॥ तस्य परजन्यत्वेनाऽतथात्वात्, न चेन्द्रियजन्यज्ञानत्वमेव प्रत्यक्षत्वं अवध्यादौ तु तदौपचारिकमिति वाच्यम्, लिङ्गाद्यजन्य S EX
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy