________________
सक्किरणं श्रीज्ञाना
अकरबम्।। ॥१॥
अHI159133*
विषयपरोक्षत्वैस्तुल्यानि॥ तद्भावे शेषाणि च, तेनादौ मतिश्रुते] । अत्र प्राच्यो हेतुरेकत्रोपन्यासेऽन्त्यस्त्वादावुपन्यासे इति ध्येयम् । भाष्यसस्वाम्यादिसाम्यं चैवम् । मतिश्रुतयोः स्वामी तावदेक एव । 'जन्थ मइनाणं तत्थ सुअनाणं ।' इति वचनात् म्मत्या कालोऽप्यनयो नाजीवापेक्षयानाद्यनन्तः, एकजीवापेक्षया च नैरन्तर्येण सातिरेकषट्षष्टिसागरोपमप्रमाणस्तुल्य एव ।। कारण
मतिश्रुतयोमपीन्द्रियमनाक्षयोपशमादिरूपं द्वयोस्तुल्यम् । सर्वद्रव्यविषयत्व-परनिमित्तत्वाभ्यां विषय-परोक्षत्वयोरपि तुल्यतेति।।ततः
राग्रुप-यासकालेनोक्तरूपेण, विपर्ययेणाज्ञानापत्तिरूपेण, स्वामित्वेन स्वस्वामिनोरभेदाश्रयणादेकस्वामिकत्वेन, लाभेन च युगपत्रयाणा
हेत्वादिनिमपि लाभसम्भवेन साधादवधेः ॥ तत छद्मस्थस्वामिकत्व-पुद्गलमात्रविषयकत्व-क्षायोपशमिकत्वादिसाधान्मनः
रूप्य क्रमपर्यवज्ञानस्य ॥तत उत्तमयतिस्वामित्वसाम्यादवसान एव लाभाच्चान्ते केवलज्ञानस्योपन्यासः॥ आह च-"मइपुव्वं जेण सुयं,
ण चावधितेणाईए मई, विसिट्ठो वा ॥ मइभेओ चेव सुयं, तो मइसमणतरं भणियं ॥८६॥ काल-विवजय-सामित्त-लाभसाहम्मओ
मन:पर्यववही तत्तो॥ माणसमित्तो छउमत्थ-विसय-मावादिसामना ॥ ८७॥ अंते केवलमुत्तम-जइसामित्तावसाणलाभाओ ॥ एत्थं च केवलानामुमइसुयाई, परोक्खमियरं च पञ्चक्खं ॥८८॥" [मतिपूर्व येन श्रुतं तेनादौ मतिः ॥ विशिष्टो वा मतिभेद एव श्रुतं, ततो
पन्यासे बीज मतिसमनन्तरं भणितम् ॥ कालविपर्ययस्वामित्वलामसाधर्म्यतोऽवधिस्ततः ॥ मानसमित छबस्थविषयभावादिसामान्यात ॥
१४ दर्शितं, मति
लश्रतयोः परोअन्ते केवलमुत्तमयतिस्वामित्वावसानलाभात् ॥ अत्र च मतिश्रुते परोक्षमितरच प्रत्यक्षम् ॥] इदश्च पूर्वानुपूर्व्या निरूपणप्रयो
| क्षत्वमन्येषां जकेच्छया विषयोपवर्णनं, अन्यथेच्छाविशेषेण पश्चानुपूर्व्यादिनापि निरूपणसम्भवादन चान्यथा निरूपणस्यासाम्प्रदायि
प्रत्यक्षत्वच॥ कत्वेनानिष्टसाधनत्वान्नान्यादृशेच्छया तदिति ध्येयम् ॥ २॥ अथ प्रत्यक्षत्वपरोक्षत्वाभ्यां तद्विलक्षणव्यवस्थामाह
॥१॥