SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ U G Andamannanormananmaamne AECEMENT ॥ॐ अई नमः॥ अनन्तकब्धिमिधानाय सकलविघ्नविच्छिदे श्रीगौतमस्वामिने नमो नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनसम्राट-सरिचक्रचक्रवति-जगद्गुरु-तपागच्छाधिपति-प्रौढप्रभावशालि-अभूततीयोडारक भट्टारक-आचार्यमहाराजाधिराजश्रीमद् विजयनेमिसूरीश्वरसद्गुरुभ्यो नमो नमः ॥ प्रौढप्रतिभावदातसंस्मारितातीतपूर्वश्रुतकेवलिभगवद्-न्यायविशारद-न्यायाचार्य-कूर्चालसरस्वतीपूर्वधरनिकटकालवर्तिश्रीहरिभद्रसारिपुङ्गवलघुवान्धवप्रभूत्यनेकविशदाबरुदावलीविभूषितमहामहोपाध्याय-श्रीयशोविजयगणिसन्दृन्धं स्वोपजविवरणसमलङ्कृतम् ॥ श्रीज्ञानार्णवप्रकरणम् ॥ ऐन्दवीं तां कलां स्मृत्वा, धीमाझ्यायविशारदः॥ज्ञानार्णवसुधास्नान-पवित्राः कुरुते गिरः ॥१॥ स्पष्टम् ॥१॥ तत्र पूर्व ज्ञानानि निरूपयितुं तद्विभागमाहज्ञानं पञ्चविधं प्रोक्तं, मतिः श्रुतमथावधिः॥ मनापर्यवसंज्ञं च, केवलं चेति नामतः॥२॥ अत्र स्वाम्यादिनिरूपणसाम्यात् तद्भाव एव शेषज्ञानोत्पत्तेश्चादौ मतिश्रुतयोरुपन्यासः । यदाह भाष्यकार:-"जं सामिकालकारण-विसयपरोक्खत्तणेहिं तुल्लाई । तम्भावे सेसाणि य, तेणाईए मइसुआई ।। ८५ ॥ ति" [यत्स्वामिकालकारण मङ्गलाचरणम् | मतिभुता१४ वधिमनापर्व वकेवलमेदेन *ज्ञानस्य पद्ध| विधत्वं मतिश्रुतयोरादा वुपन्यासे हेतुकयनं | तत्र भाष्यसम्मतिश्च ॥ UGUAGRUKECE
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy