________________
U
G
Andamannanormananmaamne
AECEMENT
॥ॐ अई नमः॥ अनन्तकब्धिमिधानाय सकलविघ्नविच्छिदे श्रीगौतमस्वामिने नमो नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनसम्राट-सरिचक्रचक्रवति-जगद्गुरु-तपागच्छाधिपति-प्रौढप्रभावशालि-अभूततीयोडारक
भट्टारक-आचार्यमहाराजाधिराजश्रीमद् विजयनेमिसूरीश्वरसद्गुरुभ्यो नमो नमः ॥ प्रौढप्रतिभावदातसंस्मारितातीतपूर्वश्रुतकेवलिभगवद्-न्यायविशारद-न्यायाचार्य-कूर्चालसरस्वतीपूर्वधरनिकटकालवर्तिश्रीहरिभद्रसारिपुङ्गवलघुवान्धवप्रभूत्यनेकविशदाबरुदावलीविभूषितमहामहोपाध्याय-श्रीयशोविजयगणिसन्दृन्धं स्वोपजविवरणसमलङ्कृतम्
॥ श्रीज्ञानार्णवप्रकरणम् ॥ ऐन्दवीं तां कलां स्मृत्वा, धीमाझ्यायविशारदः॥ज्ञानार्णवसुधास्नान-पवित्राः कुरुते गिरः ॥१॥ स्पष्टम् ॥१॥ तत्र पूर्व ज्ञानानि निरूपयितुं तद्विभागमाहज्ञानं पञ्चविधं प्रोक्तं, मतिः श्रुतमथावधिः॥ मनापर्यवसंज्ञं च, केवलं चेति नामतः॥२॥
अत्र स्वाम्यादिनिरूपणसाम्यात् तद्भाव एव शेषज्ञानोत्पत्तेश्चादौ मतिश्रुतयोरुपन्यासः । यदाह भाष्यकार:-"जं सामिकालकारण-विसयपरोक्खत्तणेहिं तुल्लाई । तम्भावे सेसाणि य, तेणाईए मइसुआई ।। ८५ ॥ ति" [यत्स्वामिकालकारण
मङ्गलाचरणम्
| मतिभुता१४ वधिमनापर्व
वकेवलमेदेन *ज्ञानस्य पद्ध| विधत्वं मतिश्रुतयोरादा
वुपन्यासे
हेतुकयनं | तत्र भाष्यसम्मतिश्च ॥
UGUAGRUKECE