SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ स्याद्वाद महात्म्य ॥ स्याद्वादकल्पलतान्तर्गतस्याद्वादमाहात्म्यतपद्यकुसुमाञ्जलिः ॥ व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद्, गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । सूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुर्बलं बघ्नीयुर्बत दुर्नयाः प्रसृमराः स्याद्वादविद्यां तदा ॥ १ ॥ नयाः परेषां पृथगेकदेशाः, क्लेशाय नैवाईतशासनस्य । सप्तार्चिषः किं प्रसृताः स्फुलिङ्गा, भवन्ति तस्यैव पराभवाय ॥ २ ॥ एका नगम्यत इह न्यायेषु बाह्येषु यो, देशप्रेक्षिषु यश्च कश्चन रसः स्याद्वादविद्याश्रयः । यः प्रोन्मीलितमालतीपरिमलोद्वारः समुज्जृम्भते, स स्वैरं पिचुमन्दकन्दनिकरक्षोदाद् न मोहावहः ॥ ३ ॥ अभ्यास एकः प्रसरद्विवेकः स्याद्वादतच्चस्य परिच्छिदाप्यः । कषोपलाद् नैव परः परस्य निवेदयत्यत्र सुवर्णशुद्धिम् ॥ ४ ॥ माध्यस्थ्यमास्थाय परीक्ष्यमाणाः क्षणं परे लक्षणमस्य किञ्चित् । जानन्ति तानन्तिमदुर्नयोत्था कुवासना द्राक् कुटिलीकरोति ||१५|| अतो गुरूणां चरणार्चनेन कुवासनाविनमपास्य शश्वत् । स्याद्वादचिन्तामणिलब्धिलुब्धः प्राज्ञः प्रवर्तेत यथोपदेशम् ॥ ६ ॥ चार्वाकयमतावकेशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः । उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रमाः, गीर्वाणद्रुम एव (प) तेन सुधिया जैनागमः सेव्यताम् न काकैश्चार्वाक सुगततनयैर्नापि शशकै केनद्वैतज्ञैरपि च महिमा यस्य विदितः । मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्वाद्वादप्रकरमकरन्दं कृतधियः ॥ ७ ॥ ॥ ८ ॥ कचिद् भेदच्छेदः क्वचिदपि हताऽभेदरचना कचिद् नात्मख्यातिः क्वचिदपि कृपास्फातिविरहाः । कलङ्कानां शङ्का न परसमये कुत्र १ तदहो ! श्रिता यत् स्याद्वादं सुकृतपरिणामः स विपुलः ॥ ९ ॥ पद्यकुसुमाञ्जलिः || 61 ||
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy