SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ AK ASAHAKAR सामान्येनावग्रह उच्यते । एवमीहनमीहा मतिचेष्टेतीहाया व्युत्पत्ति, अवगमनमवायोऽर्थावगम इत्यवायस्य, धरणं धारणा अर्थस्या- FCI (योजितः विच्युत्यादिस्वरूपमिति धारणायाश्च व्युत्पत्तिमवलम्ब्याषग्रहापायधारणानामपि मतिचेष्टाविशेषरूपत्वात्सामान्यत ईहात्वे अवग्र- ___ पाठः) हेहाधारणानामप्यर्था वगमात्मकत्वात्सामान्यतोऽपायत्वे अवग्रहहापायानां सामान्यतोयधरणस्वरूपत्वाद्धारणात्वे न कश्चिद्विरोधः, १४ सर्वेषामवन| यथैतेषामवग्रहादीनां सङ्करप्रसङ्गो न भवति तथा प्रागेवोपपादितं पूज्यैरित्यलमतिपल्लवितेन । तदिदमाह भाष्यकारः॥"उग्गहण- हादीनां प्रमोरगहो ति य, अविसिमवग्गहो तयं सव्वं ॥ ईहा जं मइचेट्ठा, मइबावारो तयं सव्वं॥४०॥अवगमणमवाओत्ति य. अत्थाव- त्येकमवनगमो तयं हवइ सव्वं ॥ धरणं च धारणत्ति य, तं सव्वं धरणमत्थस्सा॥४०१॥"[अवग्रहणमवग्रह इति, चाविशिष्टमवग्रहस्तत्सर्वम् ।। हादित्वं तद्ईहा यद मतिचेष्टा,मतिच्यापारस्तत्सर्वम्।।अवगमनमवाय इति चावगमस्तद् भवति सर्वम् ॥ धरणं च धारणेति च तत्सर्व धरणम- |पस्याभिनिर्थस्य अथैवं तत्त्वभेदपर्यायाख्यातस्वरूपस्यास्याभिनिवोधिकज्ञानस्य समासतो ज्ञेयभेदेन चातुर्विध्यं,यन्नन्दिसूत्रं "तं समासओ बोधिकस्य चउन्विहं पन्न, तंजहा-दव्वओ, खिचओ, कालओ, भावओ। तत्थ दव्वओ णं आभिणिबोहियनाणी आएसेणं सव्वदन्वाई ज्ञेयभेदेन जाणइ न पासई" इत्यादि [तत्समासतश्चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः,क्षेत्रतः, कालतो, भावतः।। तत्र द्रव्यत आभिनिबोधिकज्ञानी चातुर्विध्ये आदेशेन सर्वद्रव्याणि जानाति न पश्यति] अथास्तु पदार्थानां द्रव्यक्षेत्रकालभावभिन्नत्वेन चतुर्विधत्वाज्ञयचातुर्विध्यं ततो ज्ञान- नन्दिसूत्रस्य चतुर्विधत्वे किमायातमिति चेत्, उच्यते, ज्ञानन्तावद्विषयाधीनसत्ताक विषयमवगच्छदेव ज्ञानं ज्ञानत्वमृच्छति, तथा चाभिनियो- संवादश्च धिकमादेशेन द्रव्यादिभेदेन चतुर्विधमपि विषयमवगृहातीति विषयभेदेन ज्ञानस्यापि चतुर्विधत्वं सिद्धम् । तदाह-"तं.पुण चउन्विहं ने-य भेयओ तेण जं तदुवउत्तो। आदेसेणं सव्वं,दब्वाइ चउब्विहं मुणइ ॥४०२॥" [तत्पुनश्चतुर्विधं ज्ञेय-भेदतस्तेन यत्तदुपयुक्तः।। A DAKI-Ekax
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy