SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना न व प्रकरणम्॥ MAKARAVASREKORS (योजितः प्रकृतत्वात , यथा न्यायनये "बुद्धिरुपलब्धिर्ज्ञानमित्यऽनन्तरम् " इति सांख्याभिमतस्य शब्दभेदादर्थभेदस्य निरा पाठः) साय ज्ञानपर्यायाभिधानम्, एकरूपेणैकार्थबोधकशब्दद्वयं च पर्याय:, अन्यथा पृथिवीघटशब्दयोरपि पर्यायत्वव्यवहारप्रस ईहापोहागादिति, तथा च कथमीहापोहादीनां मतिज्ञानपर्यायत्वमिति चेत्, सत्यं-अवग्रहणादियोगार्थभेदेऽप्यवग्रहादिशब्दानां | दोनां मतिमतिसामान्यप्रवृत्तिकत्वेन पर्यायत्वात् योगार्थभेदस्यापि पर्यायत्वप्रतिपन्थित्वे घटकलशादिपदानामपि तत्वं न स्यात् , ज्ञानपर्याय न चैवमवग्रहेहादिसङ्करप्रसङ्गः, अवग्रहादीनां सामान्या दिग्राहित्वेऽप्यव्यक्तव्यक्ततत्तदवभासविशेषेण विशेषात् , नहि यथा- स्वस्थावग्रभृतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं तथाभूतमेवेहायां, किन्तु विशिष्टं, विशिष्टतरं विशिष्टतमं चाऽपायधारणयोः, यथाभूता ४ हणादिताचेहायां मतिचेष्टा ततो विशिष्टतरा विशिष्टतमा चाऽपायधारणयोः, अविशिष्टतरा चाऽवग्रहे, अर्थावगमनमप्यपायाद्विशिष्टं रतम्यस्य धारणायां, अविशिष्टमविशिष्टतर चेहावग्रहयोः, अर्थधारणमप्यवग्रहहापायेभ्यः सर्वप्रकृष्टं धारणायामिति ॥ तदिदमाह-xxx च व्ववस्था[इयानेवोपलब्धोयं ग्रन्थः,अग्रेतनः समाप्ति यावत्प्रभूततमो ग्रन्थभागः खण्डित इति तद्बुभुत्सूनां किञ्चिद्दिक्सूचकप्रायं प्रदश्यते] पनम् । सर्व [सव्वं वाभिणिबोहिय-मिहोग्गहाइवयणेण संगहिय।।केवलमत्थविसेसं,पइ भिन्ना उग्गहाईया॥३९९॥ [सर्व वाभिनिबोधिक- | म्याभिनिमिहावग्रहादिवचनेन सगृहीतम् । केवलमर्थविशेष प्रति भिन्ना अवग्रहादयः] अथावग्रहेहापायधारणानामविशिष्टविशिष्टविशिष्टतर- बोधिकस्याविशिष्टतमार्थप्रतिपादकत्वेन कथं तत्तच्छब्देनाभिनिबोधिकं सगृह्यत इति चेत्, अत्राह-अविशिष्टयौगिकार्थाश्रयणेन सर्वेषामप्येक | वग्रहादिशवाचकत्वेनाभिनिवोधिकत्वेऽविरोधात् ! इदमुक्तं भवति, अवग्रहणमवग्रह इतिव्युत्पत्तिमाश्रित्य सर्वमप्याभिनिवोधिकमवग्रहा,यथा ब्देन सम. हि, कमप्यर्थमवग्नहोऽवगृह्णाति,तथेहापि कमप्यर्थमवगृह्णात्येव, एवमपायधारणे अपि कमप्यर्थमवगृहीत इति सर्वमप्याभिनिवोधिकं होपपादनच R॥५॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy