SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ жааха-ха-х UCKIECRUCTOBACKBAROO ( योजितः वन्ति, शेषन्तु तत्पराघातवासनाविशेषाद्वासितया भाषयोत्पन्नभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकं निरन्तरमापूरयन्ति, उक्तश्च पाठः) "जाई भिन्नाई निसिरइ ताई अणंतगुणपरिवड्डीए परिवड्डमाणाई लोयंत फुसन्ति" इति, तदाह भाष्यकार:-"कोई मंदपयत्तो, भाषया निसिरइ सयलाई सव्वदव्बाई । अन्नो तिव्वपयचो, सो मुंचइ भिंदिउं ताई ॥३८०॥ गंतुमसंखेजाओ, अवगाहणवग्गणा अभि- लोकपूर्ती बाई ।। 'भिज्जंति धंसंति य, संखिज्जे जोयणे गंतु ॥३८१॥ भिन्नाई सुहुमयाए, अणंतगुणवडिआई लोगतं ।। पावंति पूरयंति य, भाष्यसंवाभासाए निरंतरं लोग।।३८२॥" [कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वद्रव्याणि॥ अन्यस्तीवप्रयत्नः, स मुश्चति भित्त्वा तानि॥ द: केवलिसगत्वाऽसंख्येया अवगाहन-वर्गणा अभिन्नानि ॥ भिद्यन्ते ध्वसन्ते च संख्येयानि योजनानि गत्वा । भिन्नानि सूक्ष्मतयाऽनन्तगुणव- है मुद्धातदिशा धितानि लोकान्तम्।प्राप्नुवन्ति पूरयन्ति च,भाषया निरन्तरं लोकम्]॥ इति,दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्था- | चतुर्भिस्स| नमथ तृतीये, लोकव्यापी चतुर्थे च।।१।।इत्यादिग्रन्थोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत १४ मयैर्लोकपूरइति केचित्,त्रिभिः समयैः सर्वो लोकः पूर्यत इत्यन्ये,तत्रैवं क्रमः-लोकमध्यस्थितेन महाप्रयत्नभाषण मुक्तानि भाषाद्रव्याणि प्रथम- | णमिति मतं समय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति 'जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात्,' ततो द्वितीयसमये त एव षट् दण्डाश्चतुर्दिशमे तथा त्रिभिकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षड् मन्थानो भवन्ति, तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोका, समयैरितिस्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्त निकटीभूय भाषमाणस्य भाषकस्य त्रसनाड्या बहिर्वा चतसणां दिशामन्यत मतं तत्क्रममस्यां दिशि भाषमाणस्य भाषकस्य चतुर्भिस्समयैर्लोकः सर्वोऽपि पूर्यते। तदुक्तं भाष्यकृता "जइणसमुग्धायगईए,केई भासंति श्वेत्युभयत्र चउहि समएहि ।। पूरइ सयलो लोगो, अण्णे उण तीहि समएहिं ॥३८३॥ पढमसमए चिय जओ, मुक्काई जति छदिसिं ताई ॥ भाष्यसं वादः॥ атаах
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy