________________
सविवरणं श्रीज्ञाना
SABSC
(योजितः
पाठः) कस्यचिवक्तुर्भाषा चतुमिस्समयैर्लोक व्या
प्रकरणम् ॥ ॥८ ॥
मोति न सा
कृता या तिसृष्वपि शब्द एव केवलोऽसत्यमृषा ॥ एताः सभेदलक्षण-सोदाहरणा यथा सूत्रे ॥] इति, औदारिकादिशरीरवता जीवेन मुक्ता भाषा समस्तमपि लोकं व्यामोति, तेन द्वादशभ्योऽपि योजनेभ्यः परतो गतिरस्त्येव शब्दद्रव्याणां, यथा स्वविषयद्वादशयोजनाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्य, तथा बहिरपि केषाश्चिच्छन्दद्रव्याणां कृत्स्नलोकव्याप्तानां,चतुर्दशरज्वात्मका क्षेत्रलोकश्चतुर्मिस्समयैः कस्यचित्सम्बन्धिन्या भाषया पूर्यते, लोकस्य पर्यन्तवहँसङ्ख्येयभागे च समस्तलोकव्यापिन्या भाषाया अपि चरमान्तोऽसंख्ययभागो भवति, तदिदमाह शङ्कासमाधानाभ्यां नियुक्तिकार:-"कईहिं समएहिं लोगो, भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए, कइभाओ होइ भासाए ॥३७८॥ चउहिं समयेहिं लोगो, भासाए निरंतर तु होइ फुडो । लोगस्स य चरिमंते, चरिमंतो होइ भासाए ॥३७९॥"[कतिभिः समयैर्लोको भाषया निरन्तरं तु भवति स्फुटः,॥ लोकस्य च कतिभागे कतिभागो भवति भाषायाः॥ चतुर्भिः समयैर्लोको,भाषया निरन्तरं तु भवति स्फुटः।। लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः] इति, सर्वस्यापि वक्तुर्भाषा न लोकं व्यामोति किन्तु कस्यचिदेव, तथा हि-वक्ता द्विविधस्तत्रैकः उक्षताद्युपेतत्वेन मन्दप्रयत्नो वक्ता सर्वाण्यपि भाषाद्रव्याण्यभिन्नानि निसृजति, अन्यस्तु नीरोगतादिगुणस्तावप्रयत्नो वक्ता भाषाद्रव्याणि आदाननिसर्गप्रयस्नाभ्यां सूक्ष्मखण्डीकृत्य मुश्चति,अनन्तभाषाद्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपावगाहना वर्गणा असंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यभिन्नानि भाषाद्रव्याणि भिद्यन्ते, संख्येयानि च योजनानि गत्वा ध्वंसन्ते, उक्तश्च प्रज्ञापनायां भाषापदे 'जाई अभिन्नाई निसिरइ, ताई असंखेजाओ ओगाहणाओ गंता भेयमावजंति, संखिजाई जोयणाई गंता विद्धसमागच्छंति" यानितु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाचानन्तगुणवृद्धया वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नु
सर्वस्य तथेत्यस्योपपादकंनियुक्ति
वचनं तथा । प्रज्ञापनावचनश्च
RIBE