________________
निसिरइ तह वाइएण
जायते, किन्तु तनुयोगविश
निसर्गहेतुर्वाग्योगः २, इति विकल्पद्वयम् , तत्र प्रथमविकल्पपक्षं निराकुर्वाह-'वाया न जीवजोगो' इत्यादि, योगोऽत्र (योजितः शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात्तस्याः, रसगन्धादिवत्, यस्तु जीवव्यापाररूपो योगः स
I पाठः) पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः, अपि च न य ताएत्ति' न च तया वाचा किश्चिन्निसृज्यते, मतिज्ञानतस्या एव निसृज्यमानत्वात्, न च कर्मैव करणं भवति, अतो वागेव वाग्योग इति प्रथमविकल्पो न घटते, अथ द्वितीयमधि- प्रसङ्गे इन्द्रिकृत्याह- अहेत्यादि' अथासौ वाग्योगस्तनुसंरम्भः कायव्यापारः, ततः कायिकेन निसृजति इत्येवमेव वक्तव्यं स्यात्, अतः यविषयप्ररूकिमुक्तं 'निसिरइ तह वाइएण जोएणं' इति, अत्रोत्तरमाह 'तणुजोग' इत्यादि, ननु द्वितीयविकल्प एवात्राङ्गीक्रियते, केवलम
पणप्रस्तावे विशिष्टः काययोगो वाग्योगतया नास्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषादेव मनोवाग्योगाविष्येते, यद् | वाग्योगमनोयस्मात्, ततोऽयमदोषः, न हि कायिको योगः कस्याश्चिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव योगयोस्ततन्निवृत्तेरिति, अतो वाग्निसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ ३५६, ३५७, ३५८ ॥ परमार्थतस्सर्वत्र कायिकस्य योगस्य ६त्त्वनिर्णवः॥ सद्भावेऽप्युपाधिभेदाधोगत्रयविभजनं नानुपपन्न, तथाहि, येन संरम्भेण मनोवारद्रव्याणामुपादानं करोति स कायिको योगः, येन तु संरम्भेण वाग्द्रव्याणि मुञ्चति स वाग्योगः, येन च मनोद्रव्याणि चिन्तायां व्यापारयति स मानसिको योग इत्येवमपाधिभेदात्रिधा विभक्तः कायिको योगः,तदाह भाष्यकृत् "किं पुण तणुसंरम्भेण,जेण मुंचइ स वाइओजोगो।।मण्णइ य स माणसिओ,
तणुजोगो चेव य विभत्तो॥३५९॥" [किं पुनस्तनुसंरम्येण, येन मुञ्चति स वाचिको योगः। मन्यते च स मानसिक-स्तनुयोग एव च 8. विभक्तः ॥] इति,अनुमानाच्च मनोवाग्योगोभयस्य तनुयोगरूपत्वं,प्रयोगश्च,मनोवाग्योगौ काययोगस्वरूपौ,कायेनैव तद्रव्यग्रहणात् |
जन्तूनां निवर्तते, अशा