________________
हैं
सविवरणं भीवाना
(योजितः पाठः)
। तृतीयस्त
प्रकरणम्॥ ॥ ७६॥
RERABADASACRECIES
वाग्द्रव्याणामादानोत्सर्गावेवम्, सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृहाति वाचिकेन च योगेन निसृजति, प्रतिसमयं गृह्णाति मुश्चति चेति, उक्तं च नियुक्तिकृता"गिण्हइ य काइएणं, निसिरह तह वाइएण जोएणं ।। एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव ॥ ३५५॥” इति, विवेचिता चेयं गाथात्रयेण भाष्यकृता, तद्यथा-"गिव्हिज काइएणं, किह निसिरह वाइएण जोएणं ॥ को वाध्यं वइजोगो, किंवाया, कायसंरंभो ॥३५६॥ वाया न जीवजोगो, पोग्गलपरिणामओ रसाइन्च ॥ न य ताए निसिरिजइ, स च्चिय निसिरिज्जए जम्हा॥३५७॥अह सो तणुसरंभो, निसिरइ तो काइएण वत्तव्व।।तणुजोगविसेस चिय, मण-चइजोगत्ति जमदोसो ॥३५८॥"[गृह्णाति च कायिकेन, निसृजति तथा वाचिकेन योगेन ।। एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ।। गृहीयात्कायिकेन कथं निसृजति वाचिकेन योगेन । को वाऽयं वाग्योगः किं वाग्वा कायसंरम्भः॥ वाग न जीवयोगः, पुद्गलपरिणामतो रसादिरिव ॥न च तया निसृज्यते, सैव निसृज्यते यस्मात् ।। अथ स तनुसंरम्भो, निसृजति ततः कायिकेन | वक्तव्यम् । तनुयोगविशेषावेव मनोवाग्योगाविति यददोषः] अत्र सार्धगाथाद्वयं परप्रश्नरूपं तदनन्तरमुत्तरम् , अत्र चेत्थं बृहद्वृत्ति:-"अत्र परः प्राह-ननु 'गिण्हइ य काइएणं' इति यदुक्तं तन्मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वान्द्रव्याणि भाषका, नेदमयुक्तं कायव्यापारमन्तरेण तद्ग्रहणायोगात्, यत्पुनरुक्तं 'निसिरइ तह वाइएण जोएणं' इति तदेतन्नावगच्छामः, यतः कथं नाम निसृजति वाचिकेन योगेन, गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावान्नैतद् घटत इत्यर्थः, इति संक्षेपेणोक्त्वा विस्तराभिधित्सया प्राह-को वाऽयमित्यादि, वेत्यथवा, किमनेन संक्षेपेण, विस्तरेणापि पृच्छामः, कोऽयं नाम वाग्यांगः, येन निसृजतीत्युक्तं, किं वायत्ति वागेव निसृज्यमाना भाषापुद्गलसमृहरूपो वाग्योगः १, किंवा कायसंरम्मः कायव्यापारस्त
मतिज्ञाननिरूपणप्रसङ्के इन्द्रियविषयमाननिरूपणं तत्र
च शब्दद्रव्यादानोस्सर्गप्रक्रियोपवर्णनम्॥ ॥७६॥